Sanskrit edit

Alternative scripts edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation edit

Noun edit

तामर (tāmara) stem?

  1. water
    Synonyms: see Thesaurus:जल
  2. Clarified butter

Declension edit

Neuter a-stem declension of तामर (tāmara)
Singular Dual Plural
Nominative तामरम्
tāmaram
तामरे
tāmare
तामराणि / तामरा¹
tāmarāṇi / tāmarā¹
Vocative तामर
tāmara
तामरे
tāmare
तामराणि / तामरा¹
tāmarāṇi / tāmarā¹
Accusative तामरम्
tāmaram
तामरे
tāmare
तामराणि / तामरा¹
tāmarāṇi / tāmarā¹
Instrumental तामरेण
tāmareṇa
तामराभ्याम्
tāmarābhyām
तामरैः / तामरेभिः¹
tāmaraiḥ / tāmarebhiḥ¹
Dative तामराय
tāmarāya
तामराभ्याम्
tāmarābhyām
तामरेभ्यः
tāmarebhyaḥ
Ablative तामरात्
tāmarāt
तामराभ्याम्
tāmarābhyām
तामरेभ्यः
tāmarebhyaḥ
Genitive तामरस्य
tāmarasya
तामरयोः
tāmarayoḥ
तामराणाम्
tāmarāṇām
Locative तामरे
tāmare
तामरयोः
tāmarayoḥ
तामरेषु
tāmareṣu
Notes
  • ¹Vedic

Further reading edit

  • Apte, Macdonell (2022) “तामर”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]