त्यागिन्

Sanskrit edit

Alternative scripts edit

Etymology edit

त्यज् (tyaj) +‎ -इन् (-in).

Pronunciation edit

Adjective edit

त्यागिन् (tyāgin) stem (root त्यज्)

  1. one who abandons or expels
  2. (At the end of a compound) giving up, resigning
  3. one who has resigned (as an ascetic who abandons worldly objects)
  4. sacrificing
    आत्मनः त्यागिन्
    ātmanaḥ tyāgin
    sacrificing one's life
  5. liberal

Declension edit

Masculine in-stem declension of त्यागिन् (tyāgin)
Singular Dual Plural
Nominative त्यागी
tyāgī
त्यागिनौ / त्यागिना¹
tyāginau / tyāginā¹
त्यागिनः
tyāginaḥ
Vocative त्यागिन्
tyāgin
त्यागिनौ / त्यागिना¹
tyāginau / tyāginā¹
त्यागिनः
tyāginaḥ
Accusative त्यागिनम्
tyāginam
त्यागिनौ / त्यागिना¹
tyāginau / tyāginā¹
त्यागिनः
tyāginaḥ
Instrumental त्यागिना
tyāginā
त्यागिभ्याम्
tyāgibhyām
त्यागिभिः
tyāgibhiḥ
Dative त्यागिने
tyāgine
त्यागिभ्याम्
tyāgibhyām
त्यागिभ्यः
tyāgibhyaḥ
Ablative त्यागिनः
tyāginaḥ
त्यागिभ्याम्
tyāgibhyām
त्यागिभ्यः
tyāgibhyaḥ
Genitive त्यागिनः
tyāginaḥ
त्यागिनोः
tyāginoḥ
त्यागिनाम्
tyāginām
Locative त्यागिनि
tyāgini
त्यागिनोः
tyāginoḥ
त्यागिषु
tyāgiṣu
Notes
  • ¹Vedic
Feminine in-stem declension of त्यागिन् (tyāgin)
Singular Dual Plural
Nominative त्यागी
tyāgī
त्यागिनौ / त्यागिना¹
tyāginau / tyāginā¹
त्यागिनः
tyāginaḥ
Vocative त्यागिन्
tyāgin
त्यागिनौ / त्यागिना¹
tyāginau / tyāginā¹
त्यागिनः
tyāginaḥ
Accusative त्यागिनम्
tyāginam
त्यागिनौ / त्यागिना¹
tyāginau / tyāginā¹
त्यागिनः
tyāginaḥ
Instrumental त्यागिना
tyāginā
त्यागिभ्याम्
tyāgibhyām
त्यागिभिः
tyāgibhiḥ
Dative त्यागिने
tyāgine
त्यागिभ्याम्
tyāgibhyām
त्यागिभ्यः
tyāgibhyaḥ
Ablative त्यागिनः
tyāginaḥ
त्यागिभ्याम्
tyāgibhyām
त्यागिभ्यः
tyāgibhyaḥ
Genitive त्यागिनः
tyāginaḥ
त्यागिनोः
tyāginoḥ
त्यागिनाम्
tyāginām
Locative त्यागिनि
tyāgini
त्यागिनोः
tyāginoḥ
त्यागिषु
tyāgiṣu
Notes
  • ¹Vedic
Neuter in-stem declension of त्यागिन् (tyāgin)
Singular Dual Plural
Nominative त्यागि
tyāgi
त्यागिनी
tyāginī
त्यागीनि
tyāgīni
Vocative त्यागि / त्यागिन्
tyāgi / tyāgin
त्यागिनी
tyāginī
त्यागीनि
tyāgīni
Accusative त्यागि
tyāgi
त्यागिनी
tyāginī
त्यागीनि
tyāgīni
Instrumental त्यागिना
tyāginā
त्यागिभ्याम्
tyāgibhyām
त्यागिभिः
tyāgibhiḥ
Dative त्यागिने
tyāgine
त्यागिभ्याम्
tyāgibhyām
त्यागिभ्यः
tyāgibhyaḥ
Ablative त्यागिनः
tyāginaḥ
त्यागिभ्याम्
tyāgibhyām
त्यागिभ्यः
tyāgibhyaḥ
Genitive त्यागिनः
tyāginaḥ
त्यागिनोः
tyāginoḥ
त्यागिनाम्
tyāginām
Locative त्यागिनि
tyāgini
त्यागिनोः
tyāginoḥ
त्यागिषु
tyāgiṣu

Noun edit

त्यागिन् (tyāgin) stemm

  1. a hero
  2. a donor

Declension edit

Masculine in-stem declension of त्यागिन् (tyāgin)
Singular Dual Plural
Nominative त्यागी
tyāgī
त्यागिनौ / त्यागिना¹
tyāginau / tyāginā¹
त्यागिनः
tyāginaḥ
Vocative त्यागिन्
tyāgin
त्यागिनौ / त्यागिना¹
tyāginau / tyāginā¹
त्यागिनः
tyāginaḥ
Accusative त्यागिनम्
tyāginam
त्यागिनौ / त्यागिना¹
tyāginau / tyāginā¹
त्यागिनः
tyāginaḥ
Instrumental त्यागिना
tyāginā
त्यागिभ्याम्
tyāgibhyām
त्यागिभिः
tyāgibhiḥ
Dative त्यागिने
tyāgine
त्यागिभ्याम्
tyāgibhyām
त्यागिभ्यः
tyāgibhyaḥ
Ablative त्यागिनः
tyāginaḥ
त्यागिभ्याम्
tyāgibhyām
त्यागिभ्यः
tyāgibhyaḥ
Genitive त्यागिनः
tyāginaḥ
त्यागिनोः
tyāginoḥ
त्यागिनाम्
tyāginām
Locative त्यागिनि
tyāgini
त्यागिनोः
tyāginoḥ
त्यागिषु
tyāgiṣu
Notes
  • ¹Vedic

Descendants edit

  • Hindi: त्यागी (tyāgī)

References edit