त्वेषथ

Sanskrit edit

Pronunciation edit

Noun edit

त्वेषथ (tveṣátha) stemm

  1. violence, fury

Declension edit

Masculine a-stem declension of त्वेषथ (tveṣátha)
Singular Dual Plural
Nominative त्वेषथः
tveṣáthaḥ
त्वेषथौ / त्वेषथा¹
tveṣáthau / tveṣáthā¹
त्वेषथाः / त्वेषथासः¹
tveṣáthāḥ / tveṣáthāsaḥ¹
Vocative त्वेषथ
tvéṣatha
त्वेषथौ / त्वेषथा¹
tvéṣathau / tvéṣathā¹
त्वेषथाः / त्वेषथासः¹
tvéṣathāḥ / tvéṣathāsaḥ¹
Accusative त्वेषथम्
tveṣátham
त्वेषथौ / त्वेषथा¹
tveṣáthau / tveṣáthā¹
त्वेषथान्
tveṣáthān
Instrumental त्वेषथेन
tveṣáthena
त्वेषथाभ्याम्
tveṣáthābhyām
त्वेषथैः / त्वेषथेभिः¹
tveṣáthaiḥ / tveṣáthebhiḥ¹
Dative त्वेषथाय
tveṣáthāya
त्वेषथाभ्याम्
tveṣáthābhyām
त्वेषथेभ्यः
tveṣáthebhyaḥ
Ablative त्वेषथात्
tveṣáthāt
त्वेषथाभ्याम्
tveṣáthābhyām
त्वेषथेभ्यः
tveṣáthebhyaḥ
Genitive त्वेषथस्य
tveṣáthasya
त्वेषथयोः
tveṣáthayoḥ
त्वेषथानाम्
tveṣáthānām
Locative त्वेषथे
tveṣáthe
त्वेषथयोः
tveṣáthayoḥ
त्वेषथेषु
tveṣátheṣu
Notes
  • ¹Vedic