त्वेषस्

Sanskrit edit

Pronunciation edit

Noun edit

त्वेषस् (tveṣás) stemn

  1. energy, impulse

Declension edit

Neuter as-stem declension of त्वेषस् (tveṣás)
Singular Dual Plural
Nominative त्वेषः
tveṣáḥ
त्वेषसी
tveṣásī
त्वेषांसि
tveṣā́ṃsi
Vocative त्वेषः
tvéṣaḥ
त्वेषसी
tvéṣasī
त्वेषांसि
tvéṣāṃsi
Accusative त्वेषः
tveṣáḥ
त्वेषसी
tveṣásī
त्वेषांसि
tveṣā́ṃsi
Instrumental त्वेषसा
tveṣásā
त्वेषोभ्याम्
tveṣóbhyām
त्वेषोभिः
tveṣóbhiḥ
Dative त्वेषसे
tveṣáse
त्वेषोभ्याम्
tveṣóbhyām
त्वेषोभ्यः
tveṣóbhyaḥ
Ablative त्वेषसः
tveṣásaḥ
त्वेषोभ्याम्
tveṣóbhyām
त्वेषोभ्यः
tveṣóbhyaḥ
Genitive त्वेषसः
tveṣásaḥ
त्वेषसोः
tveṣásoḥ
त्वेषसाम्
tveṣásām
Locative त्वेषसि
tveṣási
त्वेषसोः
tveṣásoḥ
त्वेषःसु
tveṣáḥsu