Sanskrit edit

Alternative scripts edit

Etymology 1 edit

From Proto-Indo-Aryan *dáHtā, from Proto-Indo-Iranian *dáHtā, from Proto-Indo-European *déh₃tōr (giver, donor), from *deh₃- (to give) (whence ददाति (dádāti)). Cognate with Avestan 𐬛𐬁𐬙𐬀𐬭 (dātar), Ancient Greek δώτωρ (dṓtōr)/δωτήρ (dōtḗr), Latin dator.

Pronunciation edit

Noun edit

दातृ (dā́tṛ, dātṛ́) stemm

  1. giver, donor, liberal
  2. one who gives a daughter (gen.) in marriage
  3. a father or brother who gives a daughter or sister in marriage
  4. one who offers (his wife)
  5. creditor
  6. granting, permitting
  7. founder
Declension edit
Masculine ṛ-stem declension of दातृ (dā́tṛ)
Singular Dual Plural
Nominative दाता
dā́tā
दातारौ / दातारा¹
dā́tārau / dā́tārā¹
दातारः
dā́tāraḥ
Vocative दातः
dā́taḥ
दातारौ / दातारा¹
dā́tārau / dā́tārā¹
दातारः
dā́tāraḥ
Accusative दातारम्
dā́tāram
दातारौ / दातारा¹
dā́tārau / dā́tārā¹
दातॄन्
dā́tṝn
Instrumental दात्रा
dā́trā
दातृभ्याम्
dā́tṛbhyām
दातृभिः
dā́tṛbhiḥ
Dative दात्रे
dā́tre
दातृभ्याम्
dā́tṛbhyām
दातृभ्यः
dā́tṛbhyaḥ
Ablative दातुः
dā́tuḥ
दातृभ्याम्
dā́tṛbhyām
दातृभ्यः
dā́tṛbhyaḥ
Genitive दातुः
dā́tuḥ
दात्रोः
dā́troḥ
दातॄणाम्
dā́tṝṇām
Locative दातरि
dā́tari
दात्रोः
dā́troḥ
दातृषु
dā́tṛṣu
Notes
  • ¹Vedic
Masculine ṛ-stem declension of दातृ (dātṛ́)
Singular Dual Plural
Nominative दाता
dātā́
दातारौ / दातारा¹
dātā́rau / dātā́rā¹
दातारः
dātā́raḥ
Vocative दातः
dā́taḥ
दातारौ / दातारा¹
dā́tārau / dā́tārā¹
दातारः
dā́tāraḥ
Accusative दातारम्
dātā́ram
दातारौ / दातारा¹
dātā́rau / dātā́rā¹
दातॄन्
dātṝ́n
Instrumental दात्रा
dātrā́
दातृभ्याम्
dātṛ́bhyām
दातृभिः
dātṛ́bhiḥ
Dative दात्रे
dātré
दातृभ्याम्
dātṛ́bhyām
दातृभ्यः
dātṛ́bhyaḥ
Ablative दातुः
dātúḥ
दातृभ्याम्
dātṛ́bhyām
दातृभ्यः
dātṛ́bhyaḥ
Genitive दातुः
dātúḥ
दात्रोः
dātróḥ
दातॄणाम्
dātṝṇā́m
Locative दातरि
dātári
दात्रोः
dātróḥ
दातृषु
dātṛ́ṣu
Notes
  • ¹Vedic

Etymology 2 edit

From दा (, to cut, mow) +‎ -तृ (-tṛ).

Pronunciation edit

Noun edit

दातृ (dātṛ́) stemm

  1. mowing, mower
Declension edit
Masculine ṛ-stem declension of दातृ (dātṛ́)
Singular Dual Plural
Nominative दाता
dātā́
दातारौ / दातारा¹
dātā́rau / dātā́rā¹
दातारः
dātā́raḥ
Vocative दातः
dā́taḥ
दातारौ / दातारा¹
dā́tārau / dā́tārā¹
दातारः
dā́tāraḥ
Accusative दातारम्
dātā́ram
दातारौ / दातारा¹
dātā́rau / dātā́rā¹
दातॄन्
dātṝ́n
Instrumental दात्रा
dātrā́
दातृभ्याम्
dātṛ́bhyām
दातृभिः
dātṛ́bhiḥ
Dative दात्रे
dātré
दातृभ्याम्
dātṛ́bhyām
दातृभ्यः
dātṛ́bhyaḥ
Ablative दातुः
dātúḥ
दातृभ्याम्
dātṛ́bhyām
दातृभ्यः
dātṛ́bhyaḥ
Genitive दातुः
dātúḥ
दात्रोः
dātróḥ
दातॄणाम्
dātṝṇā́m
Locative दातरि
dātári
दात्रोः
dātróḥ
दातृषु
dātṛ́ṣu
Notes
  • ¹Vedic

References edit