Hindi edit

Etymology edit

Learned borrowing from Sanskrit दानव (dānava)

Pronunciation edit

(Delhi Hindi) IPA(key): /d̪ɑː.nəʋ/, [d̪äː.nɐʋ]

Noun edit

दानव (dānavm

  1. (Hinduism) Danava: a class of demons often identified with the Daityas or Asuras and held to be implacable enemies of the gods (described as children of Danu and Kaśyapa, sometimes reckoned as 40 in number; sometimes as 100.)

Adjective edit

दानव (dānav)

  1. relating to the Danavas

References edit

Sanskrit edit

Alternative forms edit

Etymology edit

Vṛddhi derivative of दनु (danu)

Pronunciation edit

Noun edit

दानव (dānava) stemm

  1. (Hinduism) Danava: a class of demons often identified with the Daityas or Asuras and held to be implacable enemies of the gods (described as children of Danu and Kaśyapa, sometimes reckoned as 40 in number; sometimes as 100.)

Declension edit

Masculine a-stem declension of दानव (dānava)
Singular Dual Plural
Nominative दानवः
dānavaḥ
दानवौ / दानवा¹
dānavau / dānavā¹
दानवाः / दानवासः¹
dānavāḥ / dānavāsaḥ¹
Vocative दानव
dānava
दानवौ / दानवा¹
dānavau / dānavā¹
दानवाः / दानवासः¹
dānavāḥ / dānavāsaḥ¹
Accusative दानवम्
dānavam
दानवौ / दानवा¹
dānavau / dānavā¹
दानवान्
dānavān
Instrumental दानवेन
dānavena
दानवाभ्याम्
dānavābhyām
दानवैः / दानवेभिः¹
dānavaiḥ / dānavebhiḥ¹
Dative दानवाय
dānavāya
दानवाभ्याम्
dānavābhyām
दानवेभ्यः
dānavebhyaḥ
Ablative दानवात्
dānavāt
दानवाभ्याम्
dānavābhyām
दानवेभ्यः
dānavebhyaḥ
Genitive दानवस्य
dānavasya
दानवयोः
dānavayoḥ
दानवानाम्
dānavānām
Locative दानवे
dānave
दानवयोः
dānavayoḥ
दानवेषु
dānaveṣu
Notes
  • ¹Vedic

Descendants edit

  • English: Danava

References edit