Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of दशरथ (daśaratha)

Pronunciation edit

Adjective edit

दाशरथ (dāśaratha) stem

  1. relating to, belonging to, or coming from Dasharatha or his descendants

Declension edit

Masculine a-stem declension of दाशरथ (dāśaratha)
Singular Dual Plural
Nominative दाशरथः
dāśarathaḥ
दाशरथौ / दाशरथा¹
dāśarathau / dāśarathā¹
दाशरथाः / दाशरथासः¹
dāśarathāḥ / dāśarathāsaḥ¹
Vocative दाशरथ
dāśaratha
दाशरथौ / दाशरथा¹
dāśarathau / dāśarathā¹
दाशरथाः / दाशरथासः¹
dāśarathāḥ / dāśarathāsaḥ¹
Accusative दाशरथम्
dāśaratham
दाशरथौ / दाशरथा¹
dāśarathau / dāśarathā¹
दाशरथान्
dāśarathān
Instrumental दाशरथेन
dāśarathena
दाशरथाभ्याम्
dāśarathābhyām
दाशरथैः / दाशरथेभिः¹
dāśarathaiḥ / dāśarathebhiḥ¹
Dative दाशरथाय
dāśarathāya
दाशरथाभ्याम्
dāśarathābhyām
दाशरथेभ्यः
dāśarathebhyaḥ
Ablative दाशरथात्
dāśarathāt
दाशरथाभ्याम्
dāśarathābhyām
दाशरथेभ्यः
dāśarathebhyaḥ
Genitive दाशरथस्य
dāśarathasya
दाशरथयोः
dāśarathayoḥ
दाशरथानाम्
dāśarathānām
Locative दाशरथे
dāśarathe
दाशरथयोः
dāśarathayoḥ
दाशरथेषु
dāśaratheṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of दाशरथी (dāśarathī)
Singular Dual Plural
Nominative दाशरथी
dāśarathī
दाशरथ्यौ / दाशरथी¹
dāśarathyau / dāśarathī¹
दाशरथ्यः / दाशरथीः¹
dāśarathyaḥ / dāśarathīḥ¹
Vocative दाशरथि
dāśarathi
दाशरथ्यौ / दाशरथी¹
dāśarathyau / dāśarathī¹
दाशरथ्यः / दाशरथीः¹
dāśarathyaḥ / dāśarathīḥ¹
Accusative दाशरथीम्
dāśarathīm
दाशरथ्यौ / दाशरथी¹
dāśarathyau / dāśarathī¹
दाशरथीः
dāśarathīḥ
Instrumental दाशरथ्या
dāśarathyā
दाशरथीभ्याम्
dāśarathībhyām
दाशरथीभिः
dāśarathībhiḥ
Dative दाशरथ्यै
dāśarathyai
दाशरथीभ्याम्
dāśarathībhyām
दाशरथीभ्यः
dāśarathībhyaḥ
Ablative दाशरथ्याः / दाशरथ्यै²
dāśarathyāḥ / dāśarathyai²
दाशरथीभ्याम्
dāśarathībhyām
दाशरथीभ्यः
dāśarathībhyaḥ
Genitive दाशरथ्याः / दाशरथ्यै²
dāśarathyāḥ / dāśarathyai²
दाशरथ्योः
dāśarathyoḥ
दाशरथीनाम्
dāśarathīnām
Locative दाशरथ्याम्
dāśarathyām
दाशरथ्योः
dāśarathyoḥ
दाशरथीषु
dāśarathīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दाशरथ (dāśaratha)
Singular Dual Plural
Nominative दाशरथम्
dāśaratham
दाशरथे
dāśarathe
दाशरथानि / दाशरथा¹
dāśarathāni / dāśarathā¹
Vocative दाशरथ
dāśaratha
दाशरथे
dāśarathe
दाशरथानि / दाशरथा¹
dāśarathāni / dāśarathā¹
Accusative दाशरथम्
dāśaratham
दाशरथे
dāśarathe
दाशरथानि / दाशरथा¹
dāśarathāni / dāśarathā¹
Instrumental दाशरथेन
dāśarathena
दाशरथाभ्याम्
dāśarathābhyām
दाशरथैः / दाशरथेभिः¹
dāśarathaiḥ / dāśarathebhiḥ¹
Dative दाशरथाय
dāśarathāya
दाशरथाभ्याम्
dāśarathābhyām
दाशरथेभ्यः
dāśarathebhyaḥ
Ablative दाशरथात्
dāśarathāt
दाशरथाभ्याम्
dāśarathābhyām
दाशरथेभ्यः
dāśarathebhyaḥ
Genitive दाशरथस्य
dāśarathasya
दाशरथयोः
dāśarathayoḥ
दाशरथानाम्
dāśarathānām
Locative दाशरथे
dāśarathe
दाशरथयोः
dāśarathayoḥ
दाशरथेषु
dāśaratheṣu
Notes
  • ¹Vedic

Proper noun edit

दाशरथ (dāśaratha) stemm

  1. a son of Dasharatha (i.e. Rāma)
  2. (in the plural) the four sons of Dasharatha

Declension edit

Masculine a-stem declension of दाशरथ (dāśaratha)
Singular Dual Plural
Nominative दाशरथः
dāśarathaḥ
दाशरथौ / दाशरथा¹
dāśarathau / dāśarathā¹
दाशरथाः / दाशरथासः¹
dāśarathāḥ / dāśarathāsaḥ¹
Vocative दाशरथ
dāśaratha
दाशरथौ / दाशरथा¹
dāśarathau / dāśarathā¹
दाशरथाः / दाशरथासः¹
dāśarathāḥ / dāśarathāsaḥ¹
Accusative दाशरथम्
dāśaratham
दाशरथौ / दाशरथा¹
dāśarathau / dāśarathā¹
दाशरथान्
dāśarathān
Instrumental दाशरथेन
dāśarathena
दाशरथाभ्याम्
dāśarathābhyām
दाशरथैः / दाशरथेभिः¹
dāśarathaiḥ / dāśarathebhiḥ¹
Dative दाशरथाय
dāśarathāya
दाशरथाभ्याम्
dāśarathābhyām
दाशरथेभ्यः
dāśarathebhyaḥ
Ablative दाशरथात्
dāśarathāt
दाशरथाभ्याम्
dāśarathābhyām
दाशरथेभ्यः
dāśarathebhyaḥ
Genitive दाशरथस्य
dāśarathasya
दाशरथयोः
dāśarathayoḥ
दाशरथानाम्
dāśarathānām
Locative दाशरथे
dāśarathe
दाशरथयोः
dāśarathayoḥ
दाशरथेषु
dāśaratheṣu
Notes
  • ¹Vedic