दूरभाष

Hindi edit

 
Hindi Wikipedia has an article on:
Wikipedia hi

Etymology edit

Borrowed from Sanskrit दूरभाष (dūrabhāṣa), दूरभाषक (dūrabhāṣaka) or compounded from दूर (dūr) +‎ भाष (bhāṣ). Calque of English telephone.

Pronunciation edit

  • (Delhi Hindi) IPA(key): /d̪uːɾ.bʱɑːʂ/, [d̪uːɾ.bʱäːʃ]

Noun edit

दूरभाष (dūrbhāṣm

  1. (neologism) telephone
    Synonyms: टेलीफ़ोन (ṭelīfon), फ़ोन (fon)

Declension edit

Sanskrit edit

Etymology edit

From दूर (dūra) +‎ भाष (bhāṣa). Calque of English telephone (compare with Thai โทรศัพท์ (too-rá-sàp), Lao ໂທລະສັບ (thō la sap) and Khmer ទូរស័ព្ទ (tuurĕəʼsap) all from दूर (dūra) +‎ शब्द (śabda); Kannada ದೂರವಾಣಿ (dūravāṇi) and Telugu దూరవాణి (dūravāṇi) from दूरवाणी (dūravāṇī) from दूर (dūra) +‎ वाणी (vāṇī))

Pronunciation edit

Noun edit

दूरभाष (dūrabhāṣa) stemm

  1. (neologism) telephone
    Synonym: दूरवाणी (dūravāṇī)

Declension edit

Masculine a-stem declension of दूरभाष (dūrabhāṣa)
Singular Dual Plural
Nominative दूरभाषः
dūrabhāṣaḥ
दूरभाषौ / दूरभाषा¹
dūrabhāṣau / dūrabhāṣā¹
दूरभाषाः / दूरभाषासः¹
dūrabhāṣāḥ / dūrabhāṣāsaḥ¹
Vocative दूरभाष
dūrabhāṣa
दूरभाषौ / दूरभाषा¹
dūrabhāṣau / dūrabhāṣā¹
दूरभाषाः / दूरभाषासः¹
dūrabhāṣāḥ / dūrabhāṣāsaḥ¹
Accusative दूरभाषम्
dūrabhāṣam
दूरभाषौ / दूरभाषा¹
dūrabhāṣau / dūrabhāṣā¹
दूरभाषान्
dūrabhāṣān
Instrumental दूरभाषेण
dūrabhāṣeṇa
दूरभाषाभ्याम्
dūrabhāṣābhyām
दूरभाषैः / दूरभाषेभिः¹
dūrabhāṣaiḥ / dūrabhāṣebhiḥ¹
Dative दूरभाषाय
dūrabhāṣāya
दूरभाषाभ्याम्
dūrabhāṣābhyām
दूरभाषेभ्यः
dūrabhāṣebhyaḥ
Ablative दूरभाषात्
dūrabhāṣāt
दूरभाषाभ्याम्
dūrabhāṣābhyām
दूरभाषेभ्यः
dūrabhāṣebhyaḥ
Genitive दूरभाषस्य
dūrabhāṣasya
दूरभाषयोः
dūrabhāṣayoḥ
दूरभाषाणाम्
dūrabhāṣāṇām
Locative दूरभाषे
dūrabhāṣe
दूरभाषयोः
dūrabhāṣayoḥ
दूरभाषेषु
dūrabhāṣeṣu
Notes
  • ¹Vedic

Descendants edit

  • Bengali: দূরভাষা (durbhaśa)
  • Gujarati: દૂરભાષ (dūrbhāṣ)