धार्मिक

Hindi edit

Etymology edit

Borrowed from Sanskrit धार्मिक (dhārmika). By surface analysis, धर्म (dharm) +‎ -इक (-ik).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /d̪ʱɑːɾ.mɪk/, [d̪ʱäːɾ.mɪk]

Adjective edit

धार्मिक (dhārmik) (indeclinable, Urdu spelling دھارْمِک)

  1. religious
  2. sacred, divine
  3. devout, pious

Marathi edit

Etymology edit

From धर्म (dharma) +‎ -इक (-ik).

Pronunciation edit

  • IPA(key): /d̪ʱaɾ.mik/, [d̪ʱaɾ.miːk]

Adjective edit

धार्मिक (dhārmik)

  1. religious

Derived terms edit

References edit

  • Berntsen, Maxine, “धार्मिक”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.

Sanskrit edit

Alternative scripts edit

Etymology edit

From धर्म (dharma, religious duty) +‎ -इक (-ika).

Pronunciation edit

Adjective edit

धार्मिक (dhārmika) stem

  1. righteous , virtuous , pious
    • 900-1100 AD; copied later, Arlo Griffiths, Kunthea Chhom, “A problematic inscription (K.1237)”, in Udaya: Journal of Khmer Studies[1], volume 14 (PDF), Yosothor, published 2019, halshs-02168837, page 10:
      វិវធ៌យន្តិយេទេវ
      ភូមិទាសាំគ្ច*ធាម្ម៌ិកាះ
      ស្វគ្គ៌េតេសវ្វ៌ទេវេន
      បូជ្យន្តាន្និត្យសំបទះ ៕
      * Read គ្ច as ឝ្ច
      vivardhayanti ye deva
      bhūmidāsāṃś ca dhārmmikāḥ
      svargge te sarvvadevena
      pūjyantān nityasaṃpadaḥ ॥
      The pious ones who make the god's land and servants prosper, may they be honoured in heaven by all the gods and always be prosperous.
  2. resting on right , conformable to justice

Declension edit

Masculine a-stem declension of धार्मिक (dhārmika)
Singular Dual Plural
Nominative धार्मिकः
dhārmikaḥ
धार्मिकौ / धार्मिका¹
dhārmikau / dhārmikā¹
धार्मिकाः / धार्मिकासः¹
dhārmikāḥ / dhārmikāsaḥ¹
Vocative धार्मिक
dhārmika
धार्मिकौ / धार्मिका¹
dhārmikau / dhārmikā¹
धार्मिकाः / धार्मिकासः¹
dhārmikāḥ / dhārmikāsaḥ¹
Accusative धार्मिकम्
dhārmikam
धार्मिकौ / धार्मिका¹
dhārmikau / dhārmikā¹
धार्मिकान्
dhārmikān
Instrumental धार्मिकेण
dhārmikeṇa
धार्मिकाभ्याम्
dhārmikābhyām
धार्मिकैः / धार्मिकेभिः¹
dhārmikaiḥ / dhārmikebhiḥ¹
Dative धार्मिकाय
dhārmikāya
धार्मिकाभ्याम्
dhārmikābhyām
धार्मिकेभ्यः
dhārmikebhyaḥ
Ablative धार्मिकात्
dhārmikāt
धार्मिकाभ्याम्
dhārmikābhyām
धार्मिकेभ्यः
dhārmikebhyaḥ
Genitive धार्मिकस्य
dhārmikasya
धार्मिकयोः
dhārmikayoḥ
धार्मिकाणाम्
dhārmikāṇām
Locative धार्मिके
dhārmike
धार्मिकयोः
dhārmikayoḥ
धार्मिकेषु
dhārmikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of धार्मिकी (dhārmikī)
Singular Dual Plural
Nominative धार्मिकी
dhārmikī
धार्मिक्यौ / धार्मिकी¹
dhārmikyau / dhārmikī¹
धार्मिक्यः / धार्मिकीः¹
dhārmikyaḥ / dhārmikīḥ¹
Vocative धार्मिकि
dhārmiki
धार्मिक्यौ / धार्मिकी¹
dhārmikyau / dhārmikī¹
धार्मिक्यः / धार्मिकीः¹
dhārmikyaḥ / dhārmikīḥ¹
Accusative धार्मिकीम्
dhārmikīm
धार्मिक्यौ / धार्मिकी¹
dhārmikyau / dhārmikī¹
धार्मिकीः
dhārmikīḥ
Instrumental धार्मिक्या
dhārmikyā
धार्मिकीभ्याम्
dhārmikībhyām
धार्मिकीभिः
dhārmikībhiḥ
Dative धार्मिक्यै
dhārmikyai
धार्मिकीभ्याम्
dhārmikībhyām
धार्मिकीभ्यः
dhārmikībhyaḥ
Ablative धार्मिक्याः / धार्मिक्यै²
dhārmikyāḥ / dhārmikyai²
धार्मिकीभ्याम्
dhārmikībhyām
धार्मिकीभ्यः
dhārmikībhyaḥ
Genitive धार्मिक्याः / धार्मिक्यै²
dhārmikyāḥ / dhārmikyai²
धार्मिक्योः
dhārmikyoḥ
धार्मिकीणाम्
dhārmikīṇām
Locative धार्मिक्याम्
dhārmikyām
धार्मिक्योः
dhārmikyoḥ
धार्मिकीषु
dhārmikīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धार्मिक (dhārmika)
Singular Dual Plural
Nominative धार्मिकम्
dhārmikam
धार्मिके
dhārmike
धार्मिकाणि / धार्मिका¹
dhārmikāṇi / dhārmikā¹
Vocative धार्मिक
dhārmika
धार्मिके
dhārmike
धार्मिकाणि / धार्मिका¹
dhārmikāṇi / dhārmikā¹
Accusative धार्मिकम्
dhārmikam
धार्मिके
dhārmike
धार्मिकाणि / धार्मिका¹
dhārmikāṇi / dhārmikā¹
Instrumental धार्मिकेण
dhārmikeṇa
धार्मिकाभ्याम्
dhārmikābhyām
धार्मिकैः / धार्मिकेभिः¹
dhārmikaiḥ / dhārmikebhiḥ¹
Dative धार्मिकाय
dhārmikāya
धार्मिकाभ्याम्
dhārmikābhyām
धार्मिकेभ्यः
dhārmikebhyaḥ
Ablative धार्मिकात्
dhārmikāt
धार्मिकाभ्याम्
dhārmikābhyām
धार्मिकेभ्यः
dhārmikebhyaḥ
Genitive धार्मिकस्य
dhārmikasya
धार्मिकयोः
dhārmikayoḥ
धार्मिकाणाम्
dhārmikāṇām
Locative धार्मिके
dhārmike
धार्मिकयोः
dhārmikayoḥ
धार्मिकेषु
dhārmikeṣu
Notes
  • ¹Vedic

References edit