See also: नाव and नांव

Hindi edit

Etymology edit

Borrowed from Sanskrit नव (nava).

Adjective edit

नव (nav) (indeclinable)

  1. (in compounds) new, recent, modern
  2. (in compounds) nine

Synonyms edit

Pali edit

Alternative forms edit

Numeral edit

नव (nava)

  1. Devanagari script form of nava

Declension edit

Optionally indeclinable.

Sanskrit edit

Alternative scripts edit

Pronunciation edit

Etymology 1 edit

From Proto-Indo-Iranian *náwas (new), from Proto-Indo-European *néwos.

Adjective edit

नव (náva) stem

  1. new, fresh, recent, young, modern
  2. often in compounds with a substantive
    नवान्न (navā-nna)new rice or grain; first-fruits
  3. or with a past participle in the sense of "newly, just, lately"
    नवोदित (navo-dita)newly risen (sun)
Declension edit
Masculine a-stem declension of नव (náva)
Singular Dual Plural
Nominative नवः
návaḥ
नवौ / नवा¹
návau / návā¹
नवाः / नवासः¹
návāḥ / návāsaḥ¹
Vocative नव
náva
नवौ / नवा¹
návau / návā¹
नवाः / नवासः¹
návāḥ / návāsaḥ¹
Accusative नवम्
návam
नवौ / नवा¹
návau / návā¹
नवान्
návān
Instrumental नवेन
návena
नवाभ्याम्
návābhyām
नवैः / नवेभिः¹
návaiḥ / návebhiḥ¹
Dative नवाय
návāya
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Ablative नवात्
návāt
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Genitive नवस्य
návasya
नवयोः
návayoḥ
नवानाम्
návānām
Locative नवे
náve
नवयोः
návayoḥ
नवेषु
náveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of नवा (návā)
Singular Dual Plural
Nominative नवा
návā
नवे
náve
नवाः
návāḥ
Vocative नवे
náve
नवे
náve
नवाः
návāḥ
Accusative नवाम्
návām
नवे
náve
नवाः
návāḥ
Instrumental नवया / नवा¹
návayā / návā¹
नवाभ्याम्
návābhyām
नवाभिः
návābhiḥ
Dative नवायै
návāyai
नवाभ्याम्
návābhyām
नवाभ्यः
návābhyaḥ
Ablative नवायाः
návāyāḥ
नवाभ्याम्
návābhyām
नवाभ्यः
návābhyaḥ
Genitive नवायाः
návāyāḥ
नवयोः
návayoḥ
नवानाम्
návānām
Locative नवायाम्
návāyām
नवयोः
návayoḥ
नवासु
návāsu
Notes
  • ¹Vedic
Neuter a-stem declension of नव (náva)
Singular Dual Plural
Nominative नवम्
návam
नवे
náve
नवानि / नवा¹
návāni / návā¹
Vocative नव
náva
नवे
náve
नवानि / नवा¹
návāni / návā¹
Accusative नवम्
návam
नवे
náve
नवानि / नवा¹
návāni / návā¹
Instrumental नवेन
návena
नवाभ्याम्
návābhyām
नवैः / नवेभिः¹
návaiḥ / návebhiḥ¹
Dative नवाय
návāya
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Ablative नवात्
návāt
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Genitive नवस्य
návasya
नवयोः
návayoḥ
नवानाम्
návānām
Locative नवे
náve
नवयोः
návayoḥ
नवेषु
náveṣu
Notes
  • ¹Vedic
Antonyms edit
Descendants edit
  • Dardic:
    • Dameli: [script needed] (nū̃a)
    • Gawar-Bati: [script needed] (nuṅga)
    • Kalami: [script needed] (nim)
    • Kalasha: [script needed] (nhok)
    • Kashmiri: نۆو (nov)
    • Khowar: [script needed] (nog)
    • Kohistani Shina: [script needed] ()
    • Northeast Pashayi: [script needed] (nəgō)
    • Northwest Pashayi: [script needed] (nūṅga)
    • Phalura: [script needed] (nāwu)
    • Shina: [script needed] (nāvu)
    • Southeast Pashayi: [script needed] (nō̃ā)
    • Torwali: [script needed] (nam)
    • Wotapuri-Katarqalai: [script needed] (nam)
  • Helu Prakrit:
  • Magadhi Prakrit:
  • Maharastri Prakrit:
  • Sauraseni Prakrit:

Noun edit

नव (náva) stemm

  1. young monk, novice
  2. crow
  3. a red-flowered पुनर्नवा (punar-navā)
  4. name of a son of उशीनर (uśīnara) and नवा (navā)
  5. name of a son of विलोमन् (viloman)
Declension edit
Masculine a-stem declension of नव (náva)
Singular Dual Plural
Nominative नवः
návaḥ
नवौ / नवा¹
návau / návā¹
नवाः / नवासः¹
návāḥ / návāsaḥ¹
Vocative नव
náva
नवौ / नवा¹
návau / návā¹
नवाः / नवासः¹
návāḥ / návāsaḥ¹
Accusative नवम्
návam
नवौ / नवा¹
návau / návā¹
नवान्
návān
Instrumental नवेन
návena
नवाभ्याम्
návābhyām
नवैः / नवेभिः¹
návaiḥ / návebhiḥ¹
Dative नवाय
návāya
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Ablative नवात्
návāt
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Genitive नवस्य
návasya
नवयोः
návayoḥ
नवानाम्
návānām
Locative नवे
náve
नवयोः
návayoḥ
नवेषु
náveṣu
Notes
  • ¹Vedic

Noun edit

नव (náva) stemn

  1. new grain
Declension edit
Neuter a-stem declension of नव (náva)
Singular Dual Plural
Nominative नवम्
návam
नवे
náve
नवानि / नवा¹
návāni / návā¹
Vocative नव
náva
नवे
náve
नवानि / नवा¹
návāni / návā¹
Accusative नवम्
návam
नवे
náve
नवानि / नवा¹
návāni / návā¹
Instrumental नवेन
návena
नवाभ्याम्
návābhyām
नवैः / नवेभिः¹
návaiḥ / návebhiḥ¹
Dative नवाय
návāya
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Ablative नवात्
návāt
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Genitive नवस्य
návasya
नवयोः
návayoḥ
नवानाम्
návānām
Locative नवे
náve
नवयोः
návayoḥ
नवेषु
náveṣu
Notes
  • ¹Vedic

Etymology 2 edit

From the root नु (nu, to praise, commend).

Noun edit

नव (nava) stemm

  1. praise, celebration
Declension edit
Masculine a-stem declension of नव (nava)
Singular Dual Plural
Nominative नवः
navaḥ
नवौ / नवा¹
navau / navā¹
नवाः / नवासः¹
navāḥ / navāsaḥ¹
Vocative नव
nava
नवौ / नवा¹
navau / navā¹
नवाः / नवासः¹
navāḥ / navāsaḥ¹
Accusative नवम्
navam
नवौ / नवा¹
navau / navā¹
नवान्
navān
Instrumental नवेन
navena
नवाभ्याम्
navābhyām
नवैः / नवेभिः¹
navaiḥ / navebhiḥ¹
Dative नवाय
navāya
नवाभ्याम्
navābhyām
नवेभ्यः
navebhyaḥ
Ablative नवात्
navāt
नवाभ्याम्
navābhyām
नवेभ्यः
navebhyaḥ
Genitive नवस्य
navasya
नवयोः
navayoḥ
नवानाम्
navānām
Locative नवे
nave
नवयोः
navayoḥ
नवेषु
naveṣu
Notes
  • ¹Vedic

Etymology 3 edit

From the root नु (nu, to sound loudly, roar, thunder).

Noun edit

नव (nava) stemm

  1. sneezing
Declension edit
Masculine a-stem declension of नव (nava)
Singular Dual Plural
Nominative नवः
navaḥ
नवौ / नवा¹
navau / navā¹
नवाः / नवासः¹
navāḥ / navāsaḥ¹
Vocative नव
nava
नवौ / नवा¹
navau / navā¹
नवाः / नवासः¹
navāḥ / navāsaḥ¹
Accusative नवम्
navam
नवौ / नवा¹
navau / navā¹
नवान्
navān
Instrumental नवेन
navena
नवाभ्याम्
navābhyām
नवैः / नवेभिः¹
navaiḥ / navebhiḥ¹
Dative नवाय
navāya
नवाभ्याम्
navābhyām
नवेभ्यः
navebhyaḥ
Ablative नवात्
navāt
नवाभ्याम्
navābhyām
नवेभ्यः
navebhyaḥ
Genitive नवस्य
navasya
नवयोः
navayoḥ
नवानाम्
navānām
Locative नवे
nave
नवयोः
navayoḥ
नवेषु
naveṣu
Notes
  • ¹Vedic

Etymology 4 edit

See नवन् (návan, nine).

Numeral edit

नव (náva)

  1. in त्रिणव (tri-ṇava) and in compounds: nine
Derived terms edit

References edit