नान्दी

See also: नन्द्

Sanskrit edit

Noun edit

नान्दी (nāndī) stemf

  1. joy, pleasure (RV., MBh.)
  2. praise to a god, especially as a prologue to a drama (Mṛcch., Kālid., Sāh., Pratāp., etc.)
  3. (music) a particular musical measure

Declension edit

Feminine ī-stem declension of नान्दी
Nom. sg. नान्दी (nāndī)
Gen. sg. नान्द्याः (nāndyāḥ)
Singular Dual Plural
Nominative नान्दी (nāndī) नान्द्यौ (nāndyau) नान्द्यः (nāndyaḥ)
Vocative नान्दि (nāndi) नान्द्यौ (nāndyau) नान्द्यः (nāndyaḥ)
Accusative नान्दीम् (nāndīm) नान्द्यौ (nāndyau) नान्दीः (nāndīḥ)
Instrumental नान्द्या (nāndyā) नान्दीभ्याम् (nāndībhyām) नान्दीभिः (nāndībhiḥ)
Dative नान्द्यै (nāndyai) नान्दीभ्याम् (nāndībhyām) नान्दीभ्यः (nāndībhyaḥ)
Ablative नान्द्याः (nāndyāḥ) नान्दीभ्याम् (nāndībhyām) नान्दीभ्यः (nāndībhyaḥ)
Genitive नान्द्याः (nāndyāḥ) नान्द्योः (nāndyoḥ) नान्दीनाम् (nāndīnām)
Locative नान्द्याम् (nāndyām) नान्द्योः (nāndyoḥ) नान्दीषु (nāndīṣu)

References edit