निन्दित

Hindi edit

Pronunciation edit

  • (Delhi Hindi) IPA(key): /nɪn.d̪ɪt̪/, [nɪ̃n̪.d̪ɪt̪]

Adjective edit

निन्दित (nindit) (indeclinable)

  1. alternative spelling of निंदित (nindit)

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root निन्द् (nind, to blame, censor, abuse, criticise, find faults) +‎ -इत (-ita).

Pronunciation edit

Participle edit

निन्दित (ninditá)

  1. past participle of निन्दति (níndati)

Adjective edit

निन्दित (ninditá) stem

  1. blamed, censured, criticised, reproached, abused, defamed, low, despised, prohibited, forbidden

Declension edit

Masculine a-stem declension of निन्दित (ninditá)
Singular Dual Plural
Nominative निन्दितः
ninditáḥ
निन्दितौ / निन्दिता¹
ninditaú / ninditā́¹
निन्दिताः / निन्दितासः¹
ninditā́ḥ / ninditā́saḥ¹
Vocative निन्दित
níndita
निन्दितौ / निन्दिता¹
nínditau / nínditā¹
निन्दिताः / निन्दितासः¹
nínditāḥ / nínditāsaḥ¹
Accusative निन्दितम्
ninditám
निन्दितौ / निन्दिता¹
ninditaú / ninditā́¹
निन्दितान्
ninditā́n
Instrumental निन्दितेन
ninditéna
निन्दिताभ्याम्
ninditā́bhyām
निन्दितैः / निन्दितेभिः¹
ninditaíḥ / ninditébhiḥ¹
Dative निन्दिताय
ninditā́ya
निन्दिताभ्याम्
ninditā́bhyām
निन्दितेभ्यः
ninditébhyaḥ
Ablative निन्दितात्
ninditā́t
निन्दिताभ्याम्
ninditā́bhyām
निन्दितेभ्यः
ninditébhyaḥ
Genitive निन्दितस्य
ninditásya
निन्दितयोः
ninditáyoḥ
निन्दितानाम्
ninditā́nām
Locative निन्दिते
nindité
निन्दितयोः
ninditáyoḥ
निन्दितेषु
ninditéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of निन्दिता (ninditā́)
Singular Dual Plural
Nominative निन्दिता
ninditā́
निन्दिते
nindité
निन्दिताः
ninditā́ḥ
Vocative निन्दिते
níndite
निन्दिते
níndite
निन्दिताः
nínditāḥ
Accusative निन्दिताम्
ninditā́m
निन्दिते
nindité
निन्दिताः
ninditā́ḥ
Instrumental निन्दितया / निन्दिता¹
ninditáyā / ninditā́¹
निन्दिताभ्याम्
ninditā́bhyām
निन्दिताभिः
ninditā́bhiḥ
Dative निन्दितायै
ninditā́yai
निन्दिताभ्याम्
ninditā́bhyām
निन्दिताभ्यः
ninditā́bhyaḥ
Ablative निन्दितायाः / निन्दितायै²
ninditā́yāḥ / ninditā́yai²
निन्दिताभ्याम्
ninditā́bhyām
निन्दिताभ्यः
ninditā́bhyaḥ
Genitive निन्दितायाः / निन्दितायै²
ninditā́yāḥ / ninditā́yai²
निन्दितयोः
ninditáyoḥ
निन्दितानाम्
ninditā́nām
Locative निन्दितायाम्
ninditā́yām
निन्दितयोः
ninditáyoḥ
निन्दितासु
ninditā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निन्दित (ninditá)
Singular Dual Plural
Nominative निन्दितम्
ninditám
निन्दिते
nindité
निन्दितानि / निन्दिता¹
ninditā́ni / ninditā́¹
Vocative निन्दित
níndita
निन्दिते
níndite
निन्दितानि / निन्दिता¹
nínditāni / nínditā¹
Accusative निन्दितम्
ninditám
निन्दिते
nindité
निन्दितानि / निन्दिता¹
ninditā́ni / ninditā́¹
Instrumental निन्दितेन
ninditéna
निन्दिताभ्याम्
ninditā́bhyām
निन्दितैः / निन्दितेभिः¹
ninditaíḥ / ninditébhiḥ¹
Dative निन्दिताय
ninditā́ya
निन्दिताभ्याम्
ninditā́bhyām
निन्दितेभ्यः
ninditébhyaḥ
Ablative निन्दितात्
ninditā́t
निन्दिताभ्याम्
ninditā́bhyām
निन्दितेभ्यः
ninditébhyaḥ
Genitive निन्दितस्य
ninditásya
निन्दितयोः
ninditáyoḥ
निन्दितानाम्
ninditā́nām
Locative निन्दिते
nindité
निन्दितयोः
ninditáyoḥ
निन्दितेषु
ninditéṣu
Notes
  • ¹Vedic

Descendants edit

Further reading edit