नृत्यति

Sanskrit edit

Alternative forms edit

Etymology edit

From the root नृत् (nṛt), ultimately from Proto-Indo-European *(s)ner- (to twist, turn). Cognate with English narrow.

Pronunciation edit

Verb edit

नृत्यति (nṛ́tyati) third-singular present indicative (root नृत्, class 4, type P)

  1. dance (RV., etc.)
  2. act on stage, represent (Hariv., etc.)

Conjugation edit

Present: नृत्यति (nṛ́tyati), नृत्यते (nṛ́tyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third नृत्यति
nṛ́tyati
नृत्यतः
nṛ́tyataḥ
नृत्यन्ति
nṛ́tyanti
नृत्यते
nṛ́tyate
नृत्येते
nṛ́tyete
नृत्यन्ते
nṛ́tyante
Second नृत्यसि
nṛ́tyasi
नृत्यथः
nṛ́tyathaḥ
नृत्यथ
nṛ́tyatha
नृत्यसे
nṛ́tyase
नृत्येथे
nṛ́tyethe
नृत्यध्वे
nṛ́tyadhve
First नृत्यामि
nṛ́tyāmi
नृत्यावः
nṛ́tyāvaḥ
नृत्यामः
nṛ́tyāmaḥ
नृत्ये
nṛ́tye
नृत्यावहे
nṛ́tyāvahe
नृत्यामहे
nṛ́tyāmahe
Imperative
Third नृत्यतु
nṛ́tyatu
नृत्यताम्
nṛ́tyatām
नृत्यन्तु
nṛ́tyantu
नृत्यताम्
nṛ́tyatām
नृत्येताम्
nṛ́tyetām
नृत्यन्ताम्
nṛ́tyantām
Second नृत्य
nṛ́tya
नृत्यतम्
nṛ́tyatam
नृत्यत
nṛ́tyata
नृत्यस्व
nṛ́tyasva
नृत्येथाम्
nṛ́tyethām
नृत्यध्वम्
nṛ́tyadhvam
First नृत्यानि
nṛ́tyāni
नृत्याव
nṛ́tyāva
नृत्याम
nṛ́tyāma
नृत्यै
nṛ́tyai
नृत्यावहै
nṛ́tyāvahai
नृत्यामहै
nṛ́tyāmahai
Optative/Potential
Third नृत्येत्
nṛ́tyet
नृत्येताम्
nṛ́tyetām
नृत्येयुः
nṛ́tyeyuḥ
नृत्येत
nṛ́tyeta
नृत्येयाताम्
nṛ́tyeyātām
नृत्येरन्
nṛ́tyeran
Second नृत्येः
nṛ́tyeḥ
नृत्येतम्
nṛ́tyetam
नृत्येत
nṛ́tyeta
नृत्येथाः
nṛ́tyethāḥ
नृत्येयाथाम्
nṛ́tyeyāthām
नृत्येध्वम्
nṛ́tyedhvam
First नृत्येयम्
nṛ́tyeyam
नृत्येव
nṛ́tyeva
नृत्येम
nṛ́tyema
नृत्येय
nṛ́tyeya
नृत्येवहि
nṛ́tyevahi
नृत्येमहि
nṛ́tyemahi
Participles
नृत्यत्
nṛ́tyat
नृत्यमान
nṛ́tyamāna
Imperfect: अनृत्यत् (ánṛtyat), अनृत्यत (ánṛtyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनृत्यत्
ánṛtyat
अनृत्यताम्
ánṛtyatām
अनृत्यन्
ánṛtyan
अनृत्यत
ánṛtyata
अनृत्येताम्
ánṛtyetām
अनृत्यन्त
ánṛtyanta
Second अनृत्यः
ánṛtyaḥ
अनृत्यतम्
ánṛtyatam
अनृत्यत
ánṛtyata
अनृत्यथाः
ánṛtyathāḥ
अनृत्येथाम्
ánṛtyethām
अनृत्यध्वम्
ánṛtyadhvam
First अनृत्यम्
ánṛtyam
अनृत्याव
ánṛtyāva
अनृत्याम
ánṛtyāma
अनृत्ये
ánṛtye
अनृत्यावहि
ánṛtyāvahi
अनृत्यामहि
ánṛtyāmahi

Descendants edit

  • Dardic:
    • Kashmiri: naċun
      Devanagari script: नच़ुन
      Arabic script: نَژُن
  • Pali: naccati
  • Prakrit:
    Ardhamagadhi Prakrit: 𑀡𑀝𑁆𑀝𑀇 (ṇaṭṭaï) (see there for further descendants)
    Maharastri Prakrit: 𑀡𑀘𑁆𑀘𑀇 (ṇaccaï) (see there for further descendants)
    Sauraseni Prakrit: 𑀡𑀘𑁆𑀘𑀤𑀺 (ṇaccadi) (see there for further descendants)

References edit