Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of नृ (nṛ, man, person) +‎ (pa, protecting).

Pronunciation edit

Noun edit

नृप (nṛ́pa) stemm

  1. king, sovereign
    Synonym: राजन् (rājan)

Declension edit

Masculine a-stem declension of नृप (nṛ́pa)
Singular Dual Plural
Nominative नृपः
nṛ́paḥ
नृपौ / नृपा¹
nṛ́pau / nṛ́pā¹
नृपाः / नृपासः¹
nṛ́pāḥ / nṛ́pāsaḥ¹
Vocative नृप
nṛ́pa
नृपौ / नृपा¹
nṛ́pau / nṛ́pā¹
नृपाः / नृपासः¹
nṛ́pāḥ / nṛ́pāsaḥ¹
Accusative नृपम्
nṛ́pam
नृपौ / नृपा¹
nṛ́pau / nṛ́pā¹
नृपान्
nṛ́pān
Instrumental नृपेण
nṛ́peṇa
नृपाभ्याम्
nṛ́pābhyām
नृपैः / नृपेभिः¹
nṛ́paiḥ / nṛ́pebhiḥ¹
Dative नृपाय
nṛ́pāya
नृपाभ्याम्
nṛ́pābhyām
नृपेभ्यः
nṛ́pebhyaḥ
Ablative नृपात्
nṛ́pāt
नृपाभ्याम्
nṛ́pābhyām
नृपेभ्यः
nṛ́pebhyaḥ
Genitive नृपस्य
nṛ́pasya
नृपयोः
nṛ́payoḥ
नृपाणाम्
nṛ́pāṇām
Locative नृपे
nṛ́pe
नृपयोः
nṛ́payoḥ
नृपेषु
nṛ́peṣu
Notes
  • ¹Vedic

Descendants edit

  • Malayalam: നൃപൻ (nr̥paṉ)