नेत्रपिण्ड

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of नेत्र (netra) +‎ पिण्ड (piṇḍa).

Pronunciation edit

Noun edit

नेत्रपिण्ड (netrapiṇḍa) stemm

  1. a cat
  2. the eyeball

Declension edit

Masculine a-stem declension of नेत्रपिण्ड (netrapiṇḍa)
Singular Dual Plural
Nominative नेत्रपिण्डः
netrapiṇḍaḥ
नेत्रपिण्डौ / नेत्रपिण्डा¹
netrapiṇḍau / netrapiṇḍā¹
नेत्रपिण्डाः / नेत्रपिण्डासः¹
netrapiṇḍāḥ / netrapiṇḍāsaḥ¹
Vocative नेत्रपिण्ड
netrapiṇḍa
नेत्रपिण्डौ / नेत्रपिण्डा¹
netrapiṇḍau / netrapiṇḍā¹
नेत्रपिण्डाः / नेत्रपिण्डासः¹
netrapiṇḍāḥ / netrapiṇḍāsaḥ¹
Accusative नेत्रपिण्डम्
netrapiṇḍam
नेत्रपिण्डौ / नेत्रपिण्डा¹
netrapiṇḍau / netrapiṇḍā¹
नेत्रपिण्डान्
netrapiṇḍān
Instrumental नेत्रपिण्डेन
netrapiṇḍena
नेत्रपिण्डाभ्याम्
netrapiṇḍābhyām
नेत्रपिण्डैः / नेत्रपिण्डेभिः¹
netrapiṇḍaiḥ / netrapiṇḍebhiḥ¹
Dative नेत्रपिण्डाय
netrapiṇḍāya
नेत्रपिण्डाभ्याम्
netrapiṇḍābhyām
नेत्रपिण्डेभ्यः
netrapiṇḍebhyaḥ
Ablative नेत्रपिण्डात्
netrapiṇḍāt
नेत्रपिण्डाभ्याम्
netrapiṇḍābhyām
नेत्रपिण्डेभ्यः
netrapiṇḍebhyaḥ
Genitive नेत्रपिण्डस्य
netrapiṇḍasya
नेत्रपिण्डयोः
netrapiṇḍayoḥ
नेत्रपिण्डानाम्
netrapiṇḍānām
Locative नेत्रपिण्डे
netrapiṇḍe
नेत्रपिण्डयोः
netrapiṇḍayoḥ
नेत्रपिण्डेषु
netrapiṇḍeṣu
Notes
  • ¹Vedic

References edit