पन्था

(Redirected from पथिन्)

Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *pántaHs, from Proto-Indo-Iranian *pántaHs, from Proto-Indo-European *póntoh₁s (path, road), from *pent-. Cognate with Proto-Germanic *paþaz (an Iranian borrowing, whence English path), Ancient Greek πόντος (póntos), πάτος (pátos), Latin pons, Old Armenian հուն (hun, riverbed).

Pronunciation edit

Noun edit

पन्था (pánthā) stemm

  1. a way, path, roadway, course
  2. range, reach
  3. sect, doctrine
  4. a division of hell

Declension edit

Irregular declension
Nom. sg. पन्थाः (panthāḥ)
Gen. sg. पथः (pathaḥ)
Singular Dual Plural
Nominative पन्थाः (panthāḥ) पन्थानौ (panthānau) पन्थानः, पन्थाः, पन्थासः (panthānaḥ, panthāḥ, panthāsaḥ)
Vocative पन्थाः (panthāḥ) पन्थानौ (panthānau) पन्थानः, पन्थाः, पन्थासः (panthānaḥ, panthāḥ, panthāsaḥ)
Accusative पन्थाम्, पन्थानम् (panthām, panthānam) पन्थानौ (panthānau) पथः (pathaḥ)
Instrumental पथा (pathā) पथिभ्याम् (pathibhyām) पथिभिः (pathibhiḥ)
Dative पथे (pathe) पथिभ्याम् (pathibhyām) पथिभ्यः (pathibhyaḥ)
Ablative पथः (pathaḥ) पथिभ्याम् (pathibhyām) पथिभ्यः (pathibhyaḥ)
Genitive पथः (pathaḥ) पथोः (pathoḥ) पथाम्, पथीनाम् (pathām, pathīnām)
Locative पथि (pathi) पथोः (pathoḥ) पथिषु (pathiṣu)