पर्शान

Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *párśaHnas, from Proto-Indo-Iranian *párćaHnas, from Proto-Indo-European *pr̥ḱeh₂. Cognate with Latin porca (lynchet), Lithuanian prapar̃šas (ditch), Welsh rhych (furrow), Old English furh (whence English furrow).

Pronunciation edit

Noun edit

पर्शान (párśāna) stemm

  1. abyss, chasm, precipice
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.104.05:
      इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः।
      तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम्॥
      indrāsomā vartayataṃ divasparyagnitaptebhiryuvamaśmahanmabhiḥ.
      tapurvadhebhirajarebhiratriṇo ni parśāne vidhyataṃ yantu nisvaram.
      Indra and Soma, cast ye downward out of heaven your deadly darts of stone burning with fiery flame,
      Eternal, scorching darts; plunge the voracious ones within the depth, and let them sink without a sound.

Declension edit

Masculine a-stem declension of पर्शान (párśāna)
Singular Dual Plural
Nominative पर्शानः
párśānaḥ
पर्शानौ / पर्शाना¹
párśānau / párśānā¹
पर्शानाः / पर्शानासः¹
párśānāḥ / párśānāsaḥ¹
Vocative पर्शान
párśāna
पर्शानौ / पर्शाना¹
párśānau / párśānā¹
पर्शानाः / पर्शानासः¹
párśānāḥ / párśānāsaḥ¹
Accusative पर्शानम्
párśānam
पर्शानौ / पर्शाना¹
párśānau / párśānā¹
पर्शानान्
párśānān
Instrumental पर्शानेन
párśānena
पर्शानाभ्याम्
párśānābhyām
पर्शानैः / पर्शानेभिः¹
párśānaiḥ / párśānebhiḥ¹
Dative पर्शानाय
párśānāya
पर्शानाभ्याम्
párśānābhyām
पर्शानेभ्यः
párśānebhyaḥ
Ablative पर्शानात्
párśānāt
पर्शानाभ्याम्
párśānābhyām
पर्शानेभ्यः
párśānebhyaḥ
Genitive पर्शानस्य
párśānasya
पर्शानयोः
párśānayoḥ
पर्शानानाम्
párśānānām
Locative पर्शाने
párśāne
पर्शानयोः
párśānayoḥ
पर्शानेषु
párśāneṣu
Notes
  • ¹Vedic