पाण्डु

See also: पिण्ड

Sanskrit edit

Alternative scripts edit

Etymology edit

Derived from a substrate language, from which *पण्ड्र (paṇḍra), पुण्ड्र (puṇḍra), पुण्ड्ररीक (puṇḍrarīka), and Prakrit 𑀧𑀟𑁆𑀟𑁂 (paḍḍe) were also derived. Compare Malayalam പാണ്ട് (pāṇṭŭ, albinoism).

Pronunciation edit

Adjective edit

पाण्डु (pāṇḍu)

  1. (√ पण्ड्?) yellowish white, white, pale ṠBr. MBh. Kāv. &c.
  2. jaundiced Car.
Masculine u-stem declension of पाण्डु
Nom. sg. पाण्डुः (pāṇḍuḥ)
Gen. sg. पाण्डोः (pāṇḍoḥ)
Singular Dual Plural
Nominative पाण्डुः (pāṇḍuḥ) पाण्डू (pāṇḍū) पाण्डवः (pāṇḍavaḥ)
Vocative पाण्डो (pāṇḍo) पाण्डू (pāṇḍū) पाण्डवः (pāṇḍavaḥ)
Accusative पाण्डुम् (pāṇḍum) पाण्डू (pāṇḍū) पाण्डून् (pāṇḍūn)
Instrumental पाण्डुना (pāṇḍunā) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभिः (pāṇḍubhiḥ)
Dative पाण्डवे (pāṇḍave) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Ablative पाण्डोः (pāṇḍoḥ) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Genitive पाण्डोः (pāṇḍoḥ) पाण्ड्वोः (pāṇḍvoḥ) पाण्डूनाम् (pāṇḍūnām)
Locative पाण्डौ (pāṇḍau) पाण्ड्वोः (pāṇḍvoḥ) पाण्डुषु (pāṇḍuṣu)
Feminine u-stem declension of पाण्डु
Nom. sg. पाण्डुः (pāṇḍuḥ)
Gen. sg. पाण्डुवाः/ पाण्डोः (pāṇḍuvāḥ/ pāṇḍoḥ)
Singular Dual Plural
Nominative पाण्डुः (pāṇḍuḥ) पाण्डू (pāṇḍū) पाण्डवः (pāṇḍavaḥ)
Vocative पाण्डो (pāṇḍo) पाण्डू (pāṇḍū) पाण्डवः (pāṇḍavaḥ)
Accusative पाण्डुम् (pāṇḍum) पाण्डू (pāṇḍū) पाण्डूः (pāṇḍūḥ)
Instrumental पाण्ड्वा (pāṇḍvā) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभिः (pāṇḍubhiḥ)
Dative पाण्ड्वै / पाण्डवे (pāṇḍvai / pāṇḍave) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Ablative पाण्डुवाः/ पाण्डोः (pāṇḍuvāḥ/ pāṇḍoḥ) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Genitive पाण्डुवाः/ पाण्डोः (pāṇḍuvāḥ/ pāṇḍoḥ) पाण्ड्वोः (pāṇḍvoḥ) पाण्डूनाम् (pāṇḍūnām)
Locative पाण्ड्वाम् / पाण्डौ (pāṇḍvām / pāṇḍau) पाण्ड्वोः (pāṇḍvoḥ) पाण्डुषु (pāṇḍuṣu)
Neuter u-stem declension of पाण्डु
Nom. sg. पाण्डु (pāṇḍu)
Gen. sg. पाण्डुनः (pāṇḍunaḥ)
Singular Dual Plural
Nominative पाण्डु (pāṇḍu) पाण्डुनी (pāṇḍunī) पाण्डूनि (pāṇḍūni)
Vocative पाण्डु (pāṇḍu) पाण्डुनी (pāṇḍunī) पाण्डूनि (pāṇḍūni)
Accusative पाण्डु (pāṇḍu) पाण्डुनी (pāṇḍunī) पाण्डूनि (pāṇḍūni)
Instrumental पाण्डुना (pāṇḍunā) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभिः (pāṇḍubhiḥ)
Dative पाण्डुने (pāṇḍune) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Ablative पाण्डुनः (pāṇḍunaḥ) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Genitive पाण्डुनः (pāṇḍunaḥ) पाण्डुनोः (pāṇḍunoḥ) पाण्डूनाम् (pāṇḍūnām)
Locative पाण्डुनि (pāṇḍuni) पाण्डुनोः (pāṇḍunoḥ) पाण्डुषु (pāṇḍuṣu)

Descendants edit

See also edit

Colors in Sanskrit · रङ्ग (raṅga) (layout · text)
     श्वेत (śveta)      श्याम (śyāma)      कृष्ण (kṛṣṇa), काल (kāla)
             रोहित (rohita)              कद्रु (kadru), पिशङ्ग (piśaṅga), पिङ्गल (piṅgala)              पिङ्ग (piṅga); पाण्डु (pāṇḍu)
                          हरित् (harit)              श्याम (śyāma)
                                       नील (nīla)
                          नीललोहित (nīlalohita)             

Noun edit

पाण्डु (pāṇḍu) stemm

  1. jaundice Car.
  2. pale or yellowish white colour W.
  3. a white elephant L.
  4. pointed gourd (Trichosanthes dioica L.)
  5. a species of shrub L.
Masculine u-stem declension of पाण्डु
Nom. sg. पाण्डुः (pāṇḍuḥ)
Gen. sg. पाण्डोः (pāṇḍoḥ)
Singular Dual Plural
Nominative पाण्डुः (pāṇḍuḥ) पाण्डू (pāṇḍū) पाण्डवः (pāṇḍavaḥ)
Vocative पाण्डो (pāṇḍo) पाण्डू (pāṇḍū) पाण्डवः (pāṇḍavaḥ)
Accusative पाण्डुम् (pāṇḍum) पाण्डू (pāṇḍū) पाण्डून् (pāṇḍūn)
Instrumental पाण्डुना (pāṇḍunā) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभिः (pāṇḍubhiḥ)
Dative पाण्डवे (pāṇḍave) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Ablative पाण्डोः (pāṇḍoḥ) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Genitive पाण्डोः (pāṇḍoḥ) पाण्ड्वोः (pāṇḍvoḥ) पाण्डूनाम् (pāṇḍūnām)
Locative पाण्डौ (pāṇḍau) पाण्ड्वोः (pāṇḍvoḥ) पाण्डुषु (pāṇḍuṣu)

Proper noun edit

पाण्डु (pāṇḍu) stemm

  1. (Hinduism) Pandu, a son of व्यास (vyāsa, Vyasa) by the wife of विचित्र-वीर्य (vicitra-vīrya) and brother of धृतराष्ट्र (dhṛtarāṣṭra, Dhritarashtra) and विदुर (vidura, Vidura) (he was father of the five पाण्डव (pāṇḍava)s) AV.Pariṡ. MBh. Hariv. &c.
  2. (Hinduism) name of a son of जनम्-एजय (janam-ejaya) and brother of धृत-राष्ट्र (dhṛta-rāṣṭra) MBh. i, 3745
  3. (Hinduism) name of a son of धात्रि (dhātri) by आयती (āyatī) VP. (v.l. प्राण (prāṇa))
  4. (Hinduism) name of an attendant of शिव (śiva) L.
  5. (Hinduism) name of a नागराज (nāgarāja) L.
  6. (in the plural) of a people in मध्य-देश (madhya-deśa) VarBṛS. (v.l. पाण्ड्य (pāṇḍya) and °ड्व (°ḍva))
Masculine u-stem declension of पाण्डु
Nom. sg. पाण्डुः (pāṇḍuḥ)
Gen. sg. पाण्डोः (pāṇḍoḥ)
Singular Dual Plural
Nominative पाण्डुः (pāṇḍuḥ) पाण्डू (pāṇḍū) पाण्डवः (pāṇḍavaḥ)
Vocative पाण्डो (pāṇḍo) पाण्डू (pāṇḍū) पाण्डवः (pāṇḍavaḥ)
Accusative पाण्डुम् (pāṇḍum) पाण्डू (pāṇḍū) पाण्डून् (pāṇḍūn)
Instrumental पाण्डुना (pāṇḍunā) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभिः (pāṇḍubhiḥ)
Dative पाण्डवे (pāṇḍave) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Ablative पाण्डोः (pāṇḍoḥ) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Genitive पाण्डोः (pāṇḍoḥ) पाण्ड्वोः (pāṇḍvoḥ) पाण्डूनाम् (pāṇḍūnām)
Locative पाण्डौ (pāṇḍau) पाण्ड्वोः (pāṇḍvoḥ) पाण्डुषु (pāṇḍuṣu)

Noun edit

पाण्डु (pāṇḍu) stemf

  1. blue wiss (Teramnus labialis subsp. labialis, syn. Glycine debilis L.)
Feminine u-stem declension of पाण्डु
Nom. sg. पाण्डुः (pāṇḍuḥ)
Gen. sg. पाण्डुवाः/ पाण्डोः (pāṇḍuvāḥ/ pāṇḍoḥ)
Singular Dual Plural
Nominative पाण्डुः (pāṇḍuḥ) पाण्डू (pāṇḍū) पाण्डवः (pāṇḍavaḥ)
Vocative पाण्डो (pāṇḍo) पाण्डू (pāṇḍū) पाण्डवः (pāṇḍavaḥ)
Accusative पाण्डुम् (pāṇḍum) पाण्डू (pāṇḍū) पाण्डूः (pāṇḍūḥ)
Instrumental पाण्ड्वा (pāṇḍvā) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभिः (pāṇḍubhiḥ)
Dative पाण्ड्वै / पाण्डवे (pāṇḍvai / pāṇḍave) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Ablative पाण्डुवाः/ पाण्डोः (pāṇḍuvāḥ/ pāṇḍoḥ) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Genitive पाण्डुवाः/ पाण्डोः (pāṇḍuvāḥ/ pāṇḍoḥ) पाण्ड्वोः (pāṇḍvoḥ) पाण्डूनाम् (pāṇḍūnām)
Locative पाण्ड्वाम् / पाण्डौ (pāṇḍvām / pāṇḍau) पाण्ड्वोः (pāṇḍvoḥ) पाण्डुषु (pāṇḍuṣu)

References edit