पादकन्दुकक्रीडा

Sanskrit

edit

Etymology

edit

From पादकन्दुक (pādakanduka, football) +‎ क्रीडा (krīḍā, game).

Pronunciation

edit

Noun

edit

पादकन्दुकक्रीडा (pādakandukakrīḍā) stemf

  1. (New Sanskrit) football, the game played using a football

Declension

edit
Feminine ā-stem declension of पादकन्दुकक्रीडा (pādakandukakrīḍā)
Singular Dual Plural
Nominative पादकन्दुकक्रीडा
pādakandukakrīḍā
पादकन्दुकक्रीडे
pādakandukakrīḍe
पादकन्दुकक्रीडाः
pādakandukakrīḍāḥ
Vocative पादकन्दुकक्रीडे
pādakandukakrīḍe
पादकन्दुकक्रीडे
pādakandukakrīḍe
पादकन्दुकक्रीडाः
pādakandukakrīḍāḥ
Accusative पादकन्दुकक्रीडाम्
pādakandukakrīḍām
पादकन्दुकक्रीडे
pādakandukakrīḍe
पादकन्दुकक्रीडाः
pādakandukakrīḍāḥ
Instrumental पादकन्दुकक्रीडया
pādakandukakrīḍayā
पादकन्दुकक्रीडाभ्याम्
pādakandukakrīḍābhyām
पादकन्दुकक्रीडाभिः
pādakandukakrīḍābhiḥ
Dative पादकन्दुकक्रीडायै
pādakandukakrīḍāyai
पादकन्दुकक्रीडाभ्याम्
pādakandukakrīḍābhyām
पादकन्दुकक्रीडाभ्यः
pādakandukakrīḍābhyaḥ
Ablative पादकन्दुकक्रीडायाः
pādakandukakrīḍāyāḥ
पादकन्दुकक्रीडाभ्याम्
pādakandukakrīḍābhyām
पादकन्दुकक्रीडाभ्यः
pādakandukakrīḍābhyaḥ
Genitive पादकन्दुकक्रीडायाः
pādakandukakrīḍāyāḥ
पादकन्दुकक्रीडयोः
pādakandukakrīḍayoḥ
पादकन्दुकक्रीडानाम्
pādakandukakrīḍānām
Locative पादकन्दुकक्रीडायाम्
pādakandukakrīḍāyām
पादकन्दुकक्रीडयोः
pādakandukakrīḍayoḥ
पादकन्दुकक्रीडासु
pādakandukakrīḍāsu