पार्थिव

Hindi edit

Etymology edit

Borrowed from Sanskrit पार्थिव (pārthiva).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /pɑːɾ.t̪ʰɪʋ/, [päːɾ.t̪ʰɪʋ]

Adjective edit

पार्थिव (pārthiv) (indeclinable)

  1. earthly, earthen; of the earth

Sanskrit edit

Etymology edit

From the vriddhi form of पृथिवी (pṛthivī́, earth).

Pronunciation edit

Adjective edit

पार्थिव (pā́rthiva) stem

  1. earthly, earthen; of the earth, as opposed to heaven
    Antonym: दिव्य (dívya)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.53.3:
      आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे ।
      प्र बाहू अस्राक्सविता सवीमनि निवेशयन्प्रसुवन्नक्तुभिर्जगत् ॥
      ā́prā rájāṃsi diviyā́ni pā́rthivā ślókaṃ deváḥ kṛṇute svā́ya dhármaṇe .
      prá bāhū́ asrāk-savitā́ sávīmani niveśáyan-prasuvánn-aktúbhir-jágat .
      He hath filled full the regions of the heaven and earth: the God for his own strengthening waketh up the hymn.
      Savitar hath stretched out his arms to cherish life, producing with his rays and lulling all that moves.

Declension edit

Masculine a-stem declension of पार्थिव (pārthiva)
Singular Dual Plural
Nominative पार्थिवः
pārthivaḥ
पार्थिवौ / पार्थिवा¹
pārthivau / pārthivā¹
पार्थिवाः / पार्थिवासः¹
pārthivāḥ / pārthivāsaḥ¹
Vocative पार्थिव
pārthiva
पार्थिवौ / पार्थिवा¹
pārthivau / pārthivā¹
पार्थिवाः / पार्थिवासः¹
pārthivāḥ / pārthivāsaḥ¹
Accusative पार्थिवम्
pārthivam
पार्थिवौ / पार्थिवा¹
pārthivau / pārthivā¹
पार्थिवान्
pārthivān
Instrumental पार्थिवेन
pārthivena
पार्थिवाभ्याम्
pārthivābhyām
पार्थिवैः / पार्थिवेभिः¹
pārthivaiḥ / pārthivebhiḥ¹
Dative पार्थिवाय
pārthivāya
पार्थिवाभ्याम्
pārthivābhyām
पार्थिवेभ्यः
pārthivebhyaḥ
Ablative पार्थिवात्
pārthivāt
पार्थिवाभ्याम्
pārthivābhyām
पार्थिवेभ्यः
pārthivebhyaḥ
Genitive पार्थिवस्य
pārthivasya
पार्थिवयोः
pārthivayoḥ
पार्थिवानाम्
pārthivānām
Locative पार्थिवे
pārthive
पार्थिवयोः
pārthivayoḥ
पार्थिवेषु
pārthiveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पार्थिवा (pārthivā)
Singular Dual Plural
Nominative पार्थिवा
pārthivā
पार्थिवे
pārthive
पार्थिवाः
pārthivāḥ
Vocative पार्थिवे
pārthive
पार्थिवे
pārthive
पार्थिवाः
pārthivāḥ
Accusative पार्थिवाम्
pārthivām
पार्थिवे
pārthive
पार्थिवाः
pārthivāḥ
Instrumental पार्थिवया / पार्थिवा¹
pārthivayā / pārthivā¹
पार्थिवाभ्याम्
pārthivābhyām
पार्थिवाभिः
pārthivābhiḥ
Dative पार्थिवायै
pārthivāyai
पार्थिवाभ्याम्
pārthivābhyām
पार्थिवाभ्यः
pārthivābhyaḥ
Ablative पार्थिवायाः / पार्थिवायै²
pārthivāyāḥ / pārthivāyai²
पार्थिवाभ्याम्
pārthivābhyām
पार्थिवाभ्यः
pārthivābhyaḥ
Genitive पार्थिवायाः / पार्थिवायै²
pārthivāyāḥ / pārthivāyai²
पार्थिवयोः
pārthivayoḥ
पार्थिवानाम्
pārthivānām
Locative पार्थिवायाम्
pārthivāyām
पार्थिवयोः
pārthivayoḥ
पार्थिवासु
pārthivāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पार्थिव (pārthiva)
Singular Dual Plural
Nominative पार्थिवम्
pārthivam
पार्थिवे
pārthive
पार्थिवानि / पार्थिवा¹
pārthivāni / pārthivā¹
Vocative पार्थिव
pārthiva
पार्थिवे
pārthive
पार्थिवानि / पार्थिवा¹
pārthivāni / pārthivā¹
Accusative पार्थिवम्
pārthivam
पार्थिवे
pārthive
पार्थिवानि / पार्थिवा¹
pārthivāni / pārthivā¹
Instrumental पार्थिवेन
pārthivena
पार्थिवाभ्याम्
pārthivābhyām
पार्थिवैः / पार्थिवेभिः¹
pārthivaiḥ / pārthivebhiḥ¹
Dative पार्थिवाय
pārthivāya
पार्थिवाभ्याम्
pārthivābhyām
पार्थिवेभ्यः
pārthivebhyaḥ
Ablative पार्थिवात्
pārthivāt
पार्थिवाभ्याम्
pārthivābhyām
पार्थिवेभ्यः
pārthivebhyaḥ
Genitive पार्थिवस्य
pārthivasya
पार्थिवयोः
pārthivayoḥ
पार्थिवानाम्
pārthivānām
Locative पार्थिवे
pārthive
पार्थिवयोः
pārthivayoḥ
पार्थिवेषु
pārthiveṣu
Notes
  • ¹Vedic

References edit