पितृयज्ञ

Sanskrit edit

Etymology edit

पितृ (pitṛ, father) +‎ यज्ञ (yajña, offering)

Noun edit

पितृयज्ञ (pitṛyajña) stemm

  1. oblation made to ancestors (RV., etc.)

Declension edit

Masculine a-stem declension of पितृयज्ञ
Nom. sg. पितृयज्ञः (pitṛyajñaḥ)
Gen. sg. पितृयज्ञस्य (pitṛyajñasya)
Singular Dual Plural
Nominative पितृयज्ञः (pitṛyajñaḥ) पितृयज्ञौ (pitṛyajñau) पितृयज्ञाः (pitṛyajñāḥ)
Vocative पितृयज्ञ (pitṛyajña) पितृयज्ञौ (pitṛyajñau) पितृयज्ञाः (pitṛyajñāḥ)
Accusative पितृयज्ञम् (pitṛyajñam) पितृयज्ञौ (pitṛyajñau) पितृयज्ञान् (pitṛyajñān)
Instrumental पितृयज्ञेन (pitṛyajñena) पितृयज्ञाभ्याम् (pitṛyajñābhyām) पितृयज्ञैः (pitṛyajñaiḥ)
Dative पितृयज्ञाय (pitṛyajñāya) पितृयज्ञाभ्याम् (pitṛyajñābhyām) पितृयज्ञेभ्यः (pitṛyajñebhyaḥ)
Ablative पितृयज्ञात् (pitṛyajñāt) पितृयज्ञाभ्याम् (pitṛyajñābhyām) पितृयज्ञेभ्यः (pitṛyajñebhyaḥ)
Genitive पितृयज्ञस्य (pitṛyajñasya) पितृयज्ञयोः (pitṛyajñayoḥ) पितृयज्ञानाम् (pitṛyajñānām)
Locative पितृयज्ञे (pitṛyajñe) पितृयज्ञयोः (pitṛyajñayoḥ) पितृयज्ञेषु (pitṛyajñeṣu)

References edit