पिनष्टि

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *pináṣṭi, from Proto-Indo-Iranian *pinášti. See also English pestle, piston and piste.

Pronunciation edit

Verb edit

पिनष्टि (pináṣṭi) third-singular present indicative (root पिष्, class 7, type P, present)

  1. to grind, crush

Conjugation edit

Present: पिनष्टि (pináṣṭi), पिंष्टे (piṃṣṭé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पिनष्टि
pináṣṭi
पिंष्टः
piṃṣṭáḥ
पिंषन्ति
piṃṣánti
पिंष्टे
piṃṣṭé
पिंषाते
piṃṣā́te
पिंषते
piṃṣáte
Second पिनक्षि
pinákṣi
पिंष्ठः
piṃṣṭháḥ
पिंष्ठ
piṃṣṭhá
पिङ्क्षे
piṅkṣé
पिंषाथे
piṃṣā́the
पिण्ड्ढ्वे
piṇḍḍhvé
First पिनष्मि
pináṣmi
पिंष्वः
piṃṣváḥ
पिंष्मः
piṃṣmáḥ
पिंषे
piṃṣé
पिंष्वहे
piṃṣváhe
पिंष्महे
piṃṣmáhe
Imperative
Third पिनष्टु
pináṣṭu
पिंष्टाम्
piṃṣṭā́m
पिंषन्तु
piṃṣántu
पिंष्टाम्
piṃṣṭā́m
पिंषाताम्
piṃṣā́tām
पिंषताम्
piṃṣátām
Second पिण्ड्ढि
piṇḍḍhí
पिंष्टम्
piṃṣṭám
पिंष्ट / पिनष्टन¹
piṃṣṭá / pináṣṭana¹
पिङ्क्ष्व
piṅkṣvá
पिंषाथाम्
piṃṣā́thām
पिण्ड्ढ्वम्
piṇḍḍhvám
First पिनषाणि
pináṣāṇi
पिनषाव
pináṣāva
पिनषाम
pináṣāma
पिनषै
pináṣai
पिनषावहै
pináṣāvahai
पिनषामहै
pináṣāmahai
Optative/Potential
Third पिंष्यात्
piṃṣyā́t
पिंष्याताम्
piṃṣyā́tām
पिंष्युः
piṃṣyúḥ
पिंषीत
piṃṣītá
पिंषीयाताम्
piṃṣīyā́tām
पिंषीरन्
piṃṣīrán
Second पिंष्याः
piṃṣyā́ḥ
पिंष्यातम्
piṃṣyā́tam
पिंष्यात
piṃṣyā́ta
पिंषीथाः
piṃṣīthā́ḥ
पिंषीयाथाम्
piṃṣīyā́thām
पिंषीध्वम्
piṃṣīdhvám
First पिंष्याम्
piṃṣyā́m
पिंष्याव
piṃṣyā́va
पिंष्याम
piṃṣyā́ma
पिंषीय
piṃṣīyá
पिंषीवहि
piṃṣīváhi
पिंषीमहि
piṃṣīmáhi
Participles
पिंषत्
piṃṣát
पिंषाण
piṃṣāṇá
Notes
  • ¹Vedic
Imperfect: अपिनट् (ápinaṭ), अपिंष्ट (ápiṃṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपिनट्
ápinaṭ
अपिंष्टाम्
ápiṃṣṭām
अपिंषन्
ápiṃṣan
अपिंष्ट
ápiṃṣṭa
अपिंषाताम्
ápiṃṣātām
अपिंषत
ápiṃṣata
Second अपिनट्
ápinaṭ
अपिंष्टम्
ápiṃṣṭam
अपिंष्ट
ápiṃṣṭa
अपिंष्ठाः
ápiṃṣṭhāḥ
अपिंषाथाम्
ápiṃṣāthām
अपिण्ड्ढ्वम्
ápiṇḍḍhvam
First अपिनषम्
ápinaṣam
अपिंष्व
ápiṃṣva
अपिंष्म
ápiṃṣma
अपिंषि
ápiṃṣi
अपिंष्वहि
ápiṃṣvahi
अपिंष्महि
ápiṃṣmahi