Hindi edit

 
Hindi Wikipedia has an article on:
Wikipedia hi

Etymology edit

Borrowed from Sanskrit पुराण (purāṇa). Doublet of पुराना (purānā).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /pʊ.ɾɑːɳ/, [pʊ.ɾä̃ːɳ]

Proper noun edit

पुराण (purāṇm

  1. (Hinduism) Purana (one of several texts of an ancient genre of Hindu or Jain literature)

Declension edit

Adjective edit

पुराण (purāṇ) (indeclinable)

  1. (formal) ancient, old
    Synonyms: प्राचीन (prācīn), पुराना (purānā)

References edit

Pali edit

Alternative forms edit

Adjective edit

पुराण (purāṇa)

  1. Devanagari script form of purāṇa (old)

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *pr̥Hānás, from Proto-Indo-European *pr̥h₂-o-nó-s, from *preh₂- (before). Cognate with Old Norse forn (ancient). See also पुरस् (puras, before), पुरा (purā, formerly).

Pronunciation edit

Adjective edit

पुराण (purāṇá) stem

  1. belonging to ancient or olden times, ancient, old
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.18.1:
      अयं पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे ।
      ayaṃ panthā anuvittaḥ purāṇo yato devā udajāyanta viśve .
      "This is the ancient and accepted pathway by which all Gods have come into existence..."
  2. withered, worn out

Declension edit

Masculine a-stem declension of पुराण (purāṇá)
Singular Dual Plural
Nominative पुराणः
purāṇáḥ
पुराणौ / पुराणा¹
purāṇaú / purāṇā́¹
पुराणाः / पुराणासः¹
purāṇā́ḥ / purāṇā́saḥ¹
Vocative पुराण
púrāṇa
पुराणौ / पुराणा¹
púrāṇau / púrāṇā¹
पुराणाः / पुराणासः¹
púrāṇāḥ / púrāṇāsaḥ¹
Accusative पुराणम्
purāṇám
पुराणौ / पुराणा¹
purāṇaú / purāṇā́¹
पुराणान्
purāṇā́n
Instrumental पुराणेन
purāṇéna
पुराणाभ्याम्
purāṇā́bhyām
पुराणैः / पुराणेभिः¹
purāṇaíḥ / purāṇébhiḥ¹
Dative पुराणाय
purāṇā́ya
पुराणाभ्याम्
purāṇā́bhyām
पुराणेभ्यः
purāṇébhyaḥ
Ablative पुराणात्
purāṇā́t
पुराणाभ्याम्
purāṇā́bhyām
पुराणेभ्यः
purāṇébhyaḥ
Genitive पुराणस्य
purāṇásya
पुराणयोः
purāṇáyoḥ
पुराणानाम्
purāṇā́nām
Locative पुराणे
purāṇé
पुराणयोः
purāṇáyoḥ
पुराणेषु
purāṇéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पुराणा (purāṇā́)
Singular Dual Plural
Nominative पुराणा
purāṇā́
पुराणे
purāṇé
पुराणाः
purāṇā́ḥ
Vocative पुराणे
púrāṇe
पुराणे
púrāṇe
पुराणाः
púrāṇāḥ
Accusative पुराणाम्
purāṇā́m
पुराणे
purāṇé
पुराणाः
purāṇā́ḥ
Instrumental पुराणया / पुराणा¹
purāṇáyā / purāṇā́¹
पुराणाभ्याम्
purāṇā́bhyām
पुराणाभिः
purāṇā́bhiḥ
Dative पुराणायै
purāṇā́yai
पुराणाभ्याम्
purāṇā́bhyām
पुराणाभ्यः
purāṇā́bhyaḥ
Ablative पुराणायाः / पुराणायै²
purāṇā́yāḥ / purāṇā́yai²
पुराणाभ्याम्
purāṇā́bhyām
पुराणाभ्यः
purāṇā́bhyaḥ
Genitive पुराणायाः / पुराणायै²
purāṇā́yāḥ / purāṇā́yai²
पुराणयोः
purāṇáyoḥ
पुराणानाम्
purāṇā́nām
Locative पुराणायाम्
purāṇā́yām
पुराणयोः
purāṇáyoḥ
पुराणासु
purāṇā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पुराण (purāṇá)
Singular Dual Plural
Nominative पुराणम्
purāṇám
पुराणे
purāṇé
पुराणानि / पुराणा¹
purāṇā́ni / purāṇā́¹
Vocative पुराण
púrāṇa
पुराणे
púrāṇe
पुराणानि / पुराणा¹
púrāṇāni / púrāṇā¹
Accusative पुराणम्
purāṇám
पुराणे
purāṇé
पुराणानि / पुराणा¹
purāṇā́ni / purāṇā́¹
Instrumental पुराणेन
purāṇéna
पुराणाभ्याम्
purāṇā́bhyām
पुराणैः / पुराणेभिः¹
purāṇaíḥ / purāṇébhiḥ¹
Dative पुराणाय
purāṇā́ya
पुराणाभ्याम्
purāṇā́bhyām
पुराणेभ्यः
purāṇébhyaḥ
Ablative पुराणात्
purāṇā́t
पुराणाभ्याम्
purāṇā́bhyām
पुराणेभ्यः
purāṇébhyaḥ
Genitive पुराणस्य
purāṇásya
पुराणयोः
purāṇáyoḥ
पुराणानाम्
purāṇā́nām
Locative पुराणे
purāṇé
पुराणयोः
purāṇáyoḥ
पुराणेषु
purāṇéṣu
Notes
  • ¹Vedic

Antonyms edit

Descendants edit

Proper noun edit

पुराण (purāṇá) stemn

  1. Purana (one of several texts of an ancient genre of Hindu or Jain literature)
  2. name of work (containing an index of the contents of a number of पद्म (padma) and some other works)
  3. name of a Rishi

Declension edit

Neuter a-stem declension of पुराण (purāṇa)
Singular Dual Plural
Nominative पुराणम्
purāṇam
पुराणे
purāṇe
पुराणानि / पुराणा¹
purāṇāni / purāṇā¹
Vocative पुराण
purāṇa
पुराणे
purāṇe
पुराणानि / पुराणा¹
purāṇāni / purāṇā¹
Accusative पुराणम्
purāṇam
पुराणे
purāṇe
पुराणानि / पुराणा¹
purāṇāni / purāṇā¹
Instrumental पुराणेन
purāṇena
पुराणाभ्याम्
purāṇābhyām
पुराणैः / पुराणेभिः¹
purāṇaiḥ / purāṇebhiḥ¹
Dative पुराणाय
purāṇāya
पुराणाभ्याम्
purāṇābhyām
पुराणेभ्यः
purāṇebhyaḥ
Ablative पुराणात्
purāṇāt
पुराणाभ्याम्
purāṇābhyām
पुराणेभ्यः
purāṇebhyaḥ
Genitive पुराणस्य
purāṇasya
पुराणयोः
purāṇayoḥ
पुराणानाम्
purāṇānām
Locative पुराणे
purāṇe
पुराणयोः
purāṇayoḥ
पुराणेषु
purāṇeṣu
Notes
  • ¹Vedic

Descendants edit

Noun edit

पुराण (purāṇá) stemm

  1. a कर्ष (karṣa) or measure of silver
  2. a thing or event of the past, an ancient tale or legend, old traditional history
  3. (in the plural) the ancients

Declension edit

Masculine a-stem declension of पुराण
Nom. sg. पुराणः (purāṇaḥ)
Gen. sg. पुराणस्य (purāṇasya)
Singular Dual Plural
Nominative पुराणः (purāṇaḥ) पुराणौ (purāṇau) पुराणाः (purāṇāḥ)
Vocative पुराण (purāṇa) पुराणौ (purāṇau) पुराणाः (purāṇāḥ)
Accusative पुराणम् (purāṇam) पुराणौ (purāṇau) पुराणान् (purāṇān)
Instrumental पुराणेन (purāṇena) पुराणाभ्याम् (purāṇābhyām) पुराणैः (purāṇaiḥ)
Dative पुराणाय (purāṇāya) पुराणाभ्याम् (purāṇābhyām) पुराणेभ्यः (purāṇebhyaḥ)
Ablative पुराणात् (purāṇāt) पुराणाभ्याम् (purāṇābhyām) पुराणेभ्यः (purāṇebhyaḥ)
Genitive पुराणस्य (purāṇasya) पुराणयोः (purāṇayoḥ) पुराणानाम् (purāṇānām)
Locative पुराणे (purāṇe) पुराणयोः (purāṇayoḥ) पुराणेषु (purāṇeṣu)

References edit

  • Monier Williams (1899) “पुराण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 635/1.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 146-147