पुष्कर

Sanskrit edit

Etymology edit

From पुष् (puṣ).

Noun edit

पुष्कर (puṣkara) stemn

  1. blue lotus flower

Declension edit

Neuter a-stem declension of पुष्कर
Nom. sg. पुष्करम् (puṣkaram)
Gen. sg. पुष्करस्य (puṣkarasya)
Singular Dual Plural
Nominative पुष्करम् (puṣkaram) पुष्करे (puṣkare) पुष्करानि (puṣkarāni)
Vocative पुष्कर (puṣkara) पुष्करे (puṣkare) पुष्करानि (puṣkarāni)
Accusative पुष्करम् (puṣkaram) पुष्करे (puṣkare) पुष्करानि (puṣkarāni)
Instrumental पुष्करेन (puṣkarena) पुष्कराभ्याम् (puṣkarābhyām) पुष्करैः (puṣkaraiḥ)
Dative पुष्कराय (puṣkarāya) पुष्कराभ्याम् (puṣkarābhyām) पुष्करेभ्यः (puṣkarebhyaḥ)
Ablative पुष्करात् (puṣkarāt) पुष्कराभ्याम् (puṣkarābhyām) पुष्करेभ्यः (puṣkarebhyaḥ)
Genitive पुष्करस्य (puṣkarasya) पुष्करयोः (puṣkarayoḥ) पुष्करानाम् (puṣkarānām)
Locative पुष्करे (puṣkare) पुष्करयोः (puṣkarayoḥ) पुष्करेषु (puṣkareṣu)

Descendants edit

References edit