पूजयति

Sanskrit edit

Pronunciation edit

Verb edit

पूजयति (pūjayati) third-singular present indicative (root पूज्, class 10, type P, present)[1]

  1. to worship, revere, venerate
  2. to honour, praise, pay homage
    • 900-1100 AD; copied later, Arlo Griffiths, Kunthea Chhom, “A problematic inscription (K.1237)”, in Udaya: Journal of Khmer Studies[1], volume 14 (PDF), Yosothor, published 2019, halshs-02168837, page 10:
      វិវធ៌យន្តិយេទេវ
      ភូមិទាសាំគ្ច*ធាម្ម៌ិកាះ
      ស្វគ្គ៌េតេសវ្វ៌ទេវេន
      បូជ្យន្តាន្និត្យសំបទះ ៕
      * Read គ្ច as ឝ្ច
      vivardhayanti ye deva
      bhūmidāsāṃś ca dhārmmikāḥ
      svargge te sarvvadevena
      pūjyantān nityasaṃpadaḥ ॥
      The pious ones who make the god's land and servants prosper, may they be honoured in heaven by all the gods and always be prosperous.

Conjugation edit

Conjugation of पूजयति (pūjayati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Present tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person पूजयति
pūjayati
पूजयतः
pūjayataḥ
पूजयन्ति
pūjayanti
पूजयते
pūjayate
पूजयेते
pūjayete
पूजयन्ते
pūjayante
पूजयते
pūjayate
पूजयेते
pūjayete
पूजयन्ते
pūjayante
2nd person पूजयसि
pūjayasi
पूजयथः
pūjayathaḥ
पूजयथ
pūjayatha
पूजयसे
pūjayase
पूजयेथे
pūjayethe
पूजयध्वे
pūjayadhve
पूजयसे
pūjayase
पूजयेथे
pūjayethe
पूजयध्वे
pūjayadhve
1st person पूजयामि
pūjayāmi
पूजयावः
pūjayāvaḥ
पूजयामः
pūjayāmaḥ
पूजये
pūjaye
पूजयावहे
pūjayāvahe
पूजयामहे
pūjayāmahe
पूजये
pūjaye
पूजयावहे
pūjayāvahe
पूजयामहे
pūjayāmahe
Past tense (Imperfective)
Voice Active Voice Middle Voice Passive Voice
Person 3rd person अपूजयत्
apūjayat
अपूजयताम्
apūjayatām
अपूजयन्
apūjayan
अपूजयत
apūjayata
अपूजयेताम्
apūjayetām
अपूजयन्त
apūjayanta
अपूजयत
apūjayata
अपूजयेताम्
apūjayetām
अपूजयन्त
apūjayanta
2nd person अपूजयः
apūjayaḥ
अपूजयतम्
apūjayatam
अपूजयत
apūjayata
अपूजयथाः
apūjayathāḥ
अपूजयेथाम्
apūjayethām
अपूजयध्वम्
apūjayadhvam
अपूजयथाः
apūjayathāḥ
अपूजयेथाम्
apūjayethām
अपूजयध्वम्
apūjayadhvam
1st person अपूजयम्
apūjayam
अपूजयाव
apūjayāva
अपूजयाम
apūjayāma
अपूजये
apūjaye
अपूजयावहि
apūjayāvahi
अपूजयामहि
apūjayāmahi
अपूजये
apūjaye
अपूजयावहि
apūjayāvahi
अपूजयामहि
apūjayāmahi
Imperative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person पूजयतु
pūjayatu
पूजयताम्
pūjayatām
पूजयन्तु
pūjayantu
पूजयताम्
pūjayatām
पूजयेताम्
pūjayetām
पूजयन्ताम्
pūjayantām
पूजयताम्
pūjayatām
पूजयेताम्
pūjayetām
पूजयन्ताम्
pūjayantām
2nd person पूजय
pūjaya
पूजयतम्
pūjayatam
पूजयत
pūjayata
पूजयस्व
pūjayasva
पूजयेथाम्
pūjayethām
पूजयध्वम्
pūjayadhvam
पूजयस्व
pūjayasva
पूजयेथाम्
pūjayethām
पूजयध्वम्
pūjayadhvam
1st person पूजयानि
pūjayāni
पूजयाव
pūjayāva
पूजयाम
pūjayāma
पूजयै
pūjayai
पूजयावहै
pūjayāvahai
पूजयामहै
pūjayāmahai
पूजयै
pūjayai
पूजयावहै
pūjayāvahai
पूजयामहै
pūjayāmahai
Potential mood / Optative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person पूजयेत्
pūjayet
पूजयेताम्
pūjayetām
पूजयेयुः
pūjayeyuḥ
पूजयेत
pūjayeta
पूजयेयाताम्
pūjayeyātām
पूजयेरन्
pūjayeran
पूजयेत
pūjayeta
पूजयेयाताम्
pūjayeyātām
पूजयेरन्
pūjayeran
2nd person पूजयेः
pūjayeḥ
पूजयेतम्
pūjayetam
पूजयेत
pūjayeta
पूजयेथाः
pūjayethāḥ
पूजयेयाथाम्
pūjayeyāthām
पूजयेध्वम्
pūjayedhvam
पूजयेथाः
pūjayethāḥ
पूजयेयाथाम्
pūjayeyāthām
पूजयेध्वम्
pūjayedhvam
1st person पूजयेयम्
pūjayeyam
पूजयेव
pūjayeva
पूजयेम
pūjayema
पूजयेय
pūjayeya
पूजयेवहि
pūjayevahi
पूजयेमहि
pūjayemahi
पूजयेय
pūjayeya
पूजयेवहि
pūjayevahi
पूजयेमहि
pūjayemahi
Future conjugation of पूजयति (pūjayati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person पूजयिष्यति
pūjayiṣyati
पूजयिष्यतः
pūjayiṣyataḥ
पूजयिष्यन्ति
pūjayiṣyanti
पूजयिष्यते
pūjayiṣyate
पूजयिष्येते
pūjayiṣyete
पूजयिष्यन्ते
pūjayiṣyante
] [
] [
] [
2nd person पूजयिष्यसि
pūjayiṣyasi
पूजयिष्यथः
pūjayiṣyathaḥ
पूजयिष्यथ
pūjayiṣyatha
पूजयिष्यसे
pūjayiṣyase
पूजयिष्येथे
pūjayiṣyethe
पूजयिष्यध्वे
pūjayiṣyadhve
] [
] [
] [
1st person पूजयिष्यामि
pūjayiṣyāmi
पूजयिष्यावः
pūjayiṣyāvaḥ
पूजयिष्यामः
pūjayiṣyāmaḥ
पूजयिष्ये
pūjayiṣye
पूजयिष्यावहे
pūjayiṣyāvahe
पूजयिष्यामहे
pūjayiṣyāmahe
] [
] [
] [
Periphrastic future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person पूजयिता
pūjayitā
पूजयितारौ
pūjayitārau
पूजयितारः
pūjayitāraḥ
] [
] [
] [
] [
] [
] [
2nd person पूजयितासि
pūjayitāsi
पूजयितास्थः
pūjayitāsthaḥ
पूजयितास्थ
pūjayitāstha
] [
] [
] [
] [
] [
] [
1st person पूजयितास्मि
pūjayitāsmi
पूजयितास्वः
pūjayitāsvaḥ
पूजयितास्मः
pūjayitāsmaḥ
] [
] [
] [
] [
] [
] [

References edit

  1. ^ Monier Williams (1899) “पूजयति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 541.