प्रचलित

Hindi edit

Etymology edit

Learned borrowing from Sanskrit प्रचलित (pracalita).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /pɾə.t͡ʃə.lɪt̪/, [pɾɐ.t͡ʃɐ.lɪt̪]

Adjective edit

प्रचलित (pracalit) (indeclinable)

  1. prevailing, current, prevalent
  2. popular, in vogue

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From प्र- (pra-) +‎ चल (cala) +‎ -इत (-ita).

Pronunciation edit

Adjective edit

प्रचलित (pracalita) stem

  1. current, customary, circulating
  2. prevailing, recognized, received

Declension edit

Masculine a-stem declension of प्रचलित (pracalita)
Singular Dual Plural
Nominative प्रचलितः
pracalitaḥ
प्रचलितौ / प्रचलिता¹
pracalitau / pracalitā¹
प्रचलिताः / प्रचलितासः¹
pracalitāḥ / pracalitāsaḥ¹
Vocative प्रचलित
pracalita
प्रचलितौ / प्रचलिता¹
pracalitau / pracalitā¹
प्रचलिताः / प्रचलितासः¹
pracalitāḥ / pracalitāsaḥ¹
Accusative प्रचलितम्
pracalitam
प्रचलितौ / प्रचलिता¹
pracalitau / pracalitā¹
प्रचलितान्
pracalitān
Instrumental प्रचलितेन
pracalitena
प्रचलिताभ्याम्
pracalitābhyām
प्रचलितैः / प्रचलितेभिः¹
pracalitaiḥ / pracalitebhiḥ¹
Dative प्रचलिताय
pracalitāya
प्रचलिताभ्याम्
pracalitābhyām
प्रचलितेभ्यः
pracalitebhyaḥ
Ablative प्रचलितात्
pracalitāt
प्रचलिताभ्याम्
pracalitābhyām
प्रचलितेभ्यः
pracalitebhyaḥ
Genitive प्रचलितस्य
pracalitasya
प्रचलितयोः
pracalitayoḥ
प्रचलितानाम्
pracalitānām
Locative प्रचलिते
pracalite
प्रचलितयोः
pracalitayoḥ
प्रचलितेषु
pracaliteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रचलिता (pracalitā)
Singular Dual Plural
Nominative प्रचलिता
pracalitā
प्रचलिते
pracalite
प्रचलिताः
pracalitāḥ
Vocative प्रचलिते
pracalite
प्रचलिते
pracalite
प्रचलिताः
pracalitāḥ
Accusative प्रचलिताम्
pracalitām
प्रचलिते
pracalite
प्रचलिताः
pracalitāḥ
Instrumental प्रचलितया / प्रचलिता¹
pracalitayā / pracalitā¹
प्रचलिताभ्याम्
pracalitābhyām
प्रचलिताभिः
pracalitābhiḥ
Dative प्रचलितायै
pracalitāyai
प्रचलिताभ्याम्
pracalitābhyām
प्रचलिताभ्यः
pracalitābhyaḥ
Ablative प्रचलितायाः / प्रचलितायै²
pracalitāyāḥ / pracalitāyai²
प्रचलिताभ्याम्
pracalitābhyām
प्रचलिताभ्यः
pracalitābhyaḥ
Genitive प्रचलितायाः / प्रचलितायै²
pracalitāyāḥ / pracalitāyai²
प्रचलितयोः
pracalitayoḥ
प्रचलितानाम्
pracalitānām
Locative प्रचलितायाम्
pracalitāyām
प्रचलितयोः
pracalitayoḥ
प्रचलितासु
pracalitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रचलित (pracalita)
Singular Dual Plural
Nominative प्रचलितम्
pracalitam
प्रचलिते
pracalite
प्रचलितानि / प्रचलिता¹
pracalitāni / pracalitā¹
Vocative प्रचलित
pracalita
प्रचलिते
pracalite
प्रचलितानि / प्रचलिता¹
pracalitāni / pracalitā¹
Accusative प्रचलितम्
pracalitam
प्रचलिते
pracalite
प्रचलितानि / प्रचलिता¹
pracalitāni / pracalitā¹
Instrumental प्रचलितेन
pracalitena
प्रचलिताभ्याम्
pracalitābhyām
प्रचलितैः / प्रचलितेभिः¹
pracalitaiḥ / pracalitebhiḥ¹
Dative प्रचलिताय
pracalitāya
प्रचलिताभ्याम्
pracalitābhyām
प्रचलितेभ्यः
pracalitebhyaḥ
Ablative प्रचलितात्
pracalitāt
प्रचलिताभ्याम्
pracalitābhyām
प्रचलितेभ्यः
pracalitebhyaḥ
Genitive प्रचलितस्य
pracalitasya
प्रचलितयोः
pracalitayoḥ
प्रचलितानाम्
pracalitānām
Locative प्रचलिते
pracalite
प्रचलितयोः
pracalitayoḥ
प्रचलितेषु
pracaliteṣu
Notes
  • ¹Vedic

Further reading edit