प्रतिबद्ध

Hindi edit

Etymology edit

Learned borrowing from Sanskrit प्रतिबद्ध (pratibaddha). By surface analysis, प्रति- (prati-) +‎ बद्ध (baddh).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /pɾə.t̪ɪ.bəd̪d̪ʱ/, [pɾɐ.t̪ɪ.bɐd̪(ː)ʱ]

Adjective edit

प्रतिबद्ध (pratibaddh) (indeclinable)

  1. restricted

Related terms edit

Sanskrit edit

Alternative scripts edit

Etymology edit

प्रतिबन्ध् (pratibandh) +‎ -त (-ta).

Pronunciation edit

  • (Vedic) IPA(key): /pɾɐ.ti.bɐd.dʱɐ́/, [pɾɐ.ti.bɐd̚.dʱɐ́]
  • (Classical) IPA(key): /pɾɐ.t̪iˈbɐd̪.d̪ʱɐ/, [pɾɐ.t̪iˈbɐd̪̚.d̪ʱɐ]

Participle edit

प्रतिबद्ध (pratibaddhá) past passive participle (root प्रतिबन्ध्)

  1. past passive participle of प्रतिबन्ध् (pratibandh); restricted

Declension edit

Masculine a-stem declension of प्रतिबद्ध (pratibaddhá)
Singular Dual Plural
Nominative प्रतिबद्धः
pratibaddháḥ
प्रतिबद्धौ / प्रतिबद्धा¹
pratibaddhaú / pratibaddhā́¹
प्रतिबद्धाः / प्रतिबद्धासः¹
pratibaddhā́ḥ / pratibaddhā́saḥ¹
Vocative प्रतिबद्ध
prátibaddha
प्रतिबद्धौ / प्रतिबद्धा¹
prátibaddhau / prátibaddhā¹
प्रतिबद्धाः / प्रतिबद्धासः¹
prátibaddhāḥ / prátibaddhāsaḥ¹
Accusative प्रतिबद्धम्
pratibaddhám
प्रतिबद्धौ / प्रतिबद्धा¹
pratibaddhaú / pratibaddhā́¹
प्रतिबद्धान्
pratibaddhā́n
Instrumental प्रतिबद्धेन
pratibaddhéna
प्रतिबद्धाभ्याम्
pratibaddhā́bhyām
प्रतिबद्धैः / प्रतिबद्धेभिः¹
pratibaddhaíḥ / pratibaddhébhiḥ¹
Dative प्रतिबद्धाय
pratibaddhā́ya
प्रतिबद्धाभ्याम्
pratibaddhā́bhyām
प्रतिबद्धेभ्यः
pratibaddhébhyaḥ
Ablative प्रतिबद्धात्
pratibaddhā́t
प्रतिबद्धाभ्याम्
pratibaddhā́bhyām
प्रतिबद्धेभ्यः
pratibaddhébhyaḥ
Genitive प्रतिबद्धस्य
pratibaddhásya
प्रतिबद्धयोः
pratibaddháyoḥ
प्रतिबद्धानाम्
pratibaddhā́nām
Locative प्रतिबद्धे
pratibaddhé
प्रतिबद्धयोः
pratibaddháyoḥ
प्रतिबद्धेषु
pratibaddhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रतिबद्धा (pratibaddhā́)
Singular Dual Plural
Nominative प्रतिबद्धा
pratibaddhā́
प्रतिबद्धे
pratibaddhé
प्रतिबद्धाः
pratibaddhā́ḥ
Vocative प्रतिबद्धे
prátibaddhe
प्रतिबद्धे
prátibaddhe
प्रतिबद्धाः
prátibaddhāḥ
Accusative प्रतिबद्धाम्
pratibaddhā́m
प्रतिबद्धे
pratibaddhé
प्रतिबद्धाः
pratibaddhā́ḥ
Instrumental प्रतिबद्धया / प्रतिबद्धा¹
pratibaddháyā / pratibaddhā́¹
प्रतिबद्धाभ्याम्
pratibaddhā́bhyām
प्रतिबद्धाभिः
pratibaddhā́bhiḥ
Dative प्रतिबद्धायै
pratibaddhā́yai
प्रतिबद्धाभ्याम्
pratibaddhā́bhyām
प्रतिबद्धाभ्यः
pratibaddhā́bhyaḥ
Ablative प्रतिबद्धायाः / प्रतिबद्धायै²
pratibaddhā́yāḥ / pratibaddhā́yai²
प्रतिबद्धाभ्याम्
pratibaddhā́bhyām
प्रतिबद्धाभ्यः
pratibaddhā́bhyaḥ
Genitive प्रतिबद्धायाः / प्रतिबद्धायै²
pratibaddhā́yāḥ / pratibaddhā́yai²
प्रतिबद्धयोः
pratibaddháyoḥ
प्रतिबद्धानाम्
pratibaddhā́nām
Locative प्रतिबद्धायाम्
pratibaddhā́yām
प्रतिबद्धयोः
pratibaddháyoḥ
प्रतिबद्धासु
pratibaddhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रतिबद्ध (pratibaddhá)
Singular Dual Plural
Nominative प्रतिबद्धम्
pratibaddhám
प्रतिबद्धे
pratibaddhé
प्रतिबद्धानि / प्रतिबद्धा¹
pratibaddhā́ni / pratibaddhā́¹
Vocative प्रतिबद्ध
prátibaddha
प्रतिबद्धे
prátibaddhe
प्रतिबद्धानि / प्रतिबद्धा¹
prátibaddhāni / prátibaddhā¹
Accusative प्रतिबद्धम्
pratibaddhám
प्रतिबद्धे
pratibaddhé
प्रतिबद्धानि / प्रतिबद्धा¹
pratibaddhā́ni / pratibaddhā́¹
Instrumental प्रतिबद्धेन
pratibaddhéna
प्रतिबद्धाभ्याम्
pratibaddhā́bhyām
प्रतिबद्धैः / प्रतिबद्धेभिः¹
pratibaddhaíḥ / pratibaddhébhiḥ¹
Dative प्रतिबद्धाय
pratibaddhā́ya
प्रतिबद्धाभ्याम्
pratibaddhā́bhyām
प्रतिबद्धेभ्यः
pratibaddhébhyaḥ
Ablative प्रतिबद्धात्
pratibaddhā́t
प्रतिबद्धाभ्याम्
pratibaddhā́bhyām
प्रतिबद्धेभ्यः
pratibaddhébhyaḥ
Genitive प्रतिबद्धस्य
pratibaddhásya
प्रतिबद्धयोः
pratibaddháyoḥ
प्रतिबद्धानाम्
pratibaddhā́nām
Locative प्रतिबद्धे
pratibaddhé
प्रतिबद्धयोः
pratibaddháyoḥ
प्रतिबद्धेषु
pratibaddhéṣu
Notes
  • ¹Vedic

Derived terms edit