प्रशीतित्र

Hindi edit

Etymology edit

From Sanskrit प्रशीतित्र (praśītitra, cooling device), from प्र- (pra-) and शीत (śīta, cold).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /pɾə.ʃiː.t̪ɪt̪.ɾᵊ/, [pɾɐ.ʃiː.t̪ɪt̪.ɾᵊ]

Noun edit

प्रशीतित्र (praśītitrm

  1. refrigerator

Declension edit

Sanskrit edit

Etymology edit

From प्र- (pra-) and शीत (śīta, cold).

Pronunciation edit

Noun edit

प्रशीतित्र (praśītitram

  1. Cooling device (refrigerator)

Declension edit

Masculine a-stem declension of प्रशीतित्र (praśītitra)
Singular Dual Plural
Nominative प्रशीतित्रः
praśītitraḥ
प्रशीतित्रौ / प्रशीतित्रा¹
praśītitrau / praśītitrā¹
प्रशीतित्राः / प्रशीतित्रासः¹
praśītitrāḥ / praśītitrāsaḥ¹
Vocative प्रशीतित्र
praśītitra
प्रशीतित्रौ / प्रशीतित्रा¹
praśītitrau / praśītitrā¹
प्रशीतित्राः / प्रशीतित्रासः¹
praśītitrāḥ / praśītitrāsaḥ¹
Accusative प्रशीतित्रम्
praśītitram
प्रशीतित्रौ / प्रशीतित्रा¹
praśītitrau / praśītitrā¹
प्रशीतित्रान्
praśītitrān
Instrumental प्रशीतित्रेण
praśītitreṇa
प्रशीतित्राभ्याम्
praśītitrābhyām
प्रशीतित्रैः / प्रशीतित्रेभिः¹
praśītitraiḥ / praśītitrebhiḥ¹
Dative प्रशीतित्राय
praśītitrāya
प्रशीतित्राभ्याम्
praśītitrābhyām
प्रशीतित्रेभ्यः
praśītitrebhyaḥ
Ablative प्रशीतित्रात्
praśītitrāt
प्रशीतित्राभ्याम्
praśītitrābhyām
प्रशीतित्रेभ्यः
praśītitrebhyaḥ
Genitive प्रशीतित्रस्य
praśītitrasya
प्रशीतित्रयोः
praśītitrayoḥ
प्रशीतित्राणाम्
praśītitrāṇām
Locative प्रशीतित्रे
praśītitre
प्रशीतित्रयोः
praśītitrayoḥ
प्रशीतित्रेषु
praśītitreṣu
Notes
  • ¹Vedic

Descendants edit

  • Hindi: प्रशीतित्र (praśītitr, refrigerator)

Adjective edit

प्रशीतित्र (praśītitra)

  1. of or relating to a cooling device / refrigerator