प्रातःकाल

Sanskrit edit

Alternative scripts edit

Etymology edit

From प्रातर् (prātar, in the morning) +‎ काल (kāla, time).

Pronunciation edit

Noun edit

प्रातःकाल (prātaḥkāla) stemm

  1. morning, daybreak

Declension edit

Masculine a-stem declension of प्रातःकाल (prātaḥkāla)
Singular Dual Plural
Nominative प्रातःकालः
prātaḥkālaḥ
प्रातःकालौ / प्रातःकाला¹
prātaḥkālau / prātaḥkālā¹
प्रातःकालाः / प्रातःकालासः¹
prātaḥkālāḥ / prātaḥkālāsaḥ¹
Vocative प्रातःकाल
prātaḥkāla
प्रातःकालौ / प्रातःकाला¹
prātaḥkālau / prātaḥkālā¹
प्रातःकालाः / प्रातःकालासः¹
prātaḥkālāḥ / prātaḥkālāsaḥ¹
Accusative प्रातःकालम्
prātaḥkālam
प्रातःकालौ / प्रातःकाला¹
prātaḥkālau / prātaḥkālā¹
प्रातःकालान्
prātaḥkālān
Instrumental प्रातःकालेन
prātaḥkālena
प्रातःकालाभ्याम्
prātaḥkālābhyām
प्रातःकालैः / प्रातःकालेभिः¹
prātaḥkālaiḥ / prātaḥkālebhiḥ¹
Dative प्रातःकालाय
prātaḥkālāya
प्रातःकालाभ्याम्
prātaḥkālābhyām
प्रातःकालेभ्यः
prātaḥkālebhyaḥ
Ablative प्रातःकालात्
prātaḥkālāt
प्रातःकालाभ्याम्
prātaḥkālābhyām
प्रातःकालेभ्यः
prātaḥkālebhyaḥ
Genitive प्रातःकालस्य
prātaḥkālasya
प्रातःकालयोः
prātaḥkālayoḥ
प्रातःकालानाम्
prātaḥkālānām
Locative प्रातःकाले
prātaḥkāle
प्रातःकालयोः
prātaḥkālayoḥ
प्रातःकालेषु
prātaḥkāleṣu
Notes
  • ¹Vedic