Sanskrit edit

Alternative scripts edit

Etymology edit

From प्सा (psā).

Pronunciation edit

Adjective edit

प्सात (psātá) stem

  1. chewed, eaten, devoured
  2. hungry

Declension edit

Masculine a-stem declension of प्सात (psātá)
Singular Dual Plural
Nominative प्सातः
psātáḥ
प्सातौ / प्साता¹
psātaú / psātā́¹
प्साताः / प्सातासः¹
psātā́ḥ / psātā́saḥ¹
Vocative प्सात
psā́ta
प्सातौ / प्साता¹
psā́tau / psā́tā¹
प्साताः / प्सातासः¹
psā́tāḥ / psā́tāsaḥ¹
Accusative प्सातम्
psātám
प्सातौ / प्साता¹
psātaú / psātā́¹
प्सातान्
psātā́n
Instrumental प्सातेन
psāténa
प्साताभ्याम्
psātā́bhyām
प्सातैः / प्सातेभिः¹
psātaíḥ / psātébhiḥ¹
Dative प्साताय
psātā́ya
प्साताभ्याम्
psātā́bhyām
प्सातेभ्यः
psātébhyaḥ
Ablative प्सातात्
psātā́t
प्साताभ्याम्
psātā́bhyām
प्सातेभ्यः
psātébhyaḥ
Genitive प्सातस्य
psātásya
प्सातयोः
psātáyoḥ
प्सातानाम्
psātā́nām
Locative प्साते
psāté
प्सातयोः
psātáyoḥ
प्सातेषु
psātéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्साता (psātā́)
Singular Dual Plural
Nominative प्साता
psātā́
प्साते
psāté
प्साताः
psātā́ḥ
Vocative प्साते
psā́te
प्साते
psā́te
प्साताः
psā́tāḥ
Accusative प्साताम्
psātā́m
प्साते
psāté
प्साताः
psātā́ḥ
Instrumental प्सातया / प्साता¹
psātáyā / psātā́¹
प्साताभ्याम्
psātā́bhyām
प्साताभिः
psātā́bhiḥ
Dative प्सातायै
psātā́yai
प्साताभ्याम्
psātā́bhyām
प्साताभ्यः
psātā́bhyaḥ
Ablative प्सातायाः / प्सातायै²
psātā́yāḥ / psātā́yai²
प्साताभ्याम्
psātā́bhyām
प्साताभ्यः
psātā́bhyaḥ
Genitive प्सातायाः / प्सातायै²
psātā́yāḥ / psātā́yai²
प्सातयोः
psātáyoḥ
प्सातानाम्
psātā́nām
Locative प्सातायाम्
psātā́yām
प्सातयोः
psātáyoḥ
प्सातासु
psātā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्सात (psātá)
Singular Dual Plural
Nominative प्सातम्
psātám
प्साते
psāté
प्सातानि / प्साता¹
psātā́ni / psātā́¹
Vocative प्सात
psā́ta
प्साते
psā́te
प्सातानि / प्साता¹
psā́tāni / psā́tā¹
Accusative प्सातम्
psātám
प्साते
psāté
प्सातानि / प्साता¹
psātā́ni / psātā́¹
Instrumental प्सातेन
psāténa
प्साताभ्याम्
psātā́bhyām
प्सातैः / प्सातेभिः¹
psātaíḥ / psātébhiḥ¹
Dative प्साताय
psātā́ya
प्साताभ्याम्
psātā́bhyām
प्सातेभ्यः
psātébhyaḥ
Ablative प्सातात्
psātā́t
प्साताभ्याम्
psātā́bhyām
प्सातेभ्यः
psātébhyaḥ
Genitive प्सातस्य
psātásya
प्सातयोः
psātáyoḥ
प्सातानाम्
psātā́nām
Locative प्साते
psāté
प्सातयोः
psātáyoḥ
प्सातेषु
psātéṣu
Notes
  • ¹Vedic