Sanskrit edit

Etymology edit

From फेन (phena, foam, lather) +‎ -क (-ka, doer, maker).

Pronunciation edit

Noun edit

फेनक (phenaka) stemm

  1. soap
    • Vatsyayana, Kama Sutra :
      नित्यं स्नानं द्वितीयकमुत्सादनम् । तृतीयकः फेनकः चतुर्थकमायुष्यम् ॥
      nityaṃ snānaṃ dvitīyakamutsādanam. tṛtīyakaḥ phenakaḥ caturthakamāyuṣyam.

Declension edit

Masculine a-stem declension of फेनक (phenaka)
Singular Dual Plural
Nominative फेनकः
phenakaḥ
फेनकौ / फेनका¹
phenakau / phenakā¹
फेनकाः / फेनकासः¹
phenakāḥ / phenakāsaḥ¹
Vocative फेनक
phenaka
फेनकौ / फेनका¹
phenakau / phenakā¹
फेनकाः / फेनकासः¹
phenakāḥ / phenakāsaḥ¹
Accusative फेनकम्
phenakam
फेनकौ / फेनका¹
phenakau / phenakā¹
फेनकान्
phenakān
Instrumental फेनकेन
phenakena
फेनकाभ्याम्
phenakābhyām
फेनकैः / फेनकेभिः¹
phenakaiḥ / phenakebhiḥ¹
Dative फेनकाय
phenakāya
फेनकाभ्याम्
phenakābhyām
फेनकेभ्यः
phenakebhyaḥ
Ablative फेनकात्
phenakāt
फेनकाभ्याम्
phenakābhyām
फेनकेभ्यः
phenakebhyaḥ
Genitive फेनकस्य
phenakasya
फेनकयोः
phenakayoḥ
फेनकानाम्
phenakānām
Locative फेनके
phenake
फेनकयोः
phenakayoḥ
फेनकेषु
phenakeṣu
Notes
  • ¹Vedic