बहुव्रीहि

Hindi edit

Etymology edit

Borrowed from Sanskrit बहुव्रीहि (bahúvrīhi).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /bə.ɦʊʋ.ɾiː.ɦiː/, [bɔ.ɦɔʋ.ɾiː.ɦiː]

Noun edit

बहुव्रीहि (bahuvrīhim

  1. (grammar) bahuvrihi (a compound that cannot be expressed by its parts individually)

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

A bahuvrihi compound of बहु (bahú, much) and व्रीहि (vrīhí, rice).

Pronunciation edit

Adjective edit

बहुव्रीहि (bahú-vrīhi)

  1. possessing much rice

Declension edit

Masculine i-stem declension of बहुव्रीहि (bahúvrīhi)
Singular Dual Plural
Nominative बहुव्रीहिः
bahúvrīhiḥ
बहुव्रीही
bahúvrīhī
बहुव्रीहयः
bahúvrīhayaḥ
Vocative बहुव्रीहे
báhuvrīhe
बहुव्रीही
báhuvrīhī
बहुव्रीहयः
báhuvrīhayaḥ
Accusative बहुव्रीहिम्
bahúvrīhim
बहुव्रीही
bahúvrīhī
बहुव्रीहीन्
bahúvrīhīn
Instrumental बहुव्रीहिणा / बहुव्रीह्या¹
bahúvrīhiṇā / bahúvrīhyā¹
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभिः
bahúvrīhibhiḥ
Dative बहुव्रीहये
bahúvrīhaye
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभ्यः
bahúvrīhibhyaḥ
Ablative बहुव्रीहेः / बहुव्रीह्यः¹
bahúvrīheḥ / bahúvrīhyaḥ¹
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभ्यः
bahúvrīhibhyaḥ
Genitive बहुव्रीहेः / बहुव्रीह्यः¹
bahúvrīheḥ / bahúvrīhyaḥ¹
बहुव्रीह्योः
bahúvrīhyoḥ
बहुव्रीहीणाम्
bahúvrīhīṇām
Locative बहुव्रीहौ / बहुव्रीहा¹
bahúvrīhau / bahúvrīhā¹
बहुव्रीह्योः
bahúvrīhyoḥ
बहुव्रीहिषु
bahúvrīhiṣu
Notes
  • ¹Vedic
Feminine i-stem declension of बहुव्रीहि (bahúvrīhi)
Singular Dual Plural
Nominative बहुव्रीहिः
bahúvrīhiḥ
बहुव्रीही
bahúvrīhī
बहुव्रीहयः
bahúvrīhayaḥ
Vocative बहुव्रीहे
báhuvrīhe
बहुव्रीही
báhuvrīhī
बहुव्रीहयः
báhuvrīhayaḥ
Accusative बहुव्रीहिम्
bahúvrīhim
बहुव्रीही
bahúvrīhī
बहुव्रीहीः
bahúvrīhīḥ
Instrumental बहुव्रीह्या / बहुव्रीही¹
bahúvrīhyā / bahúvrīhī¹
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभिः
bahúvrīhibhiḥ
Dative बहुव्रीहये / बहुव्रीह्यै² / बहुव्रीही¹
bahúvrīhaye / bahúvrīhyai² / bahúvrīhī¹
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभ्यः
bahúvrīhibhyaḥ
Ablative बहुव्रीहेः / बहुव्रीह्याः² / बहुव्रीह्यै³
bahúvrīheḥ / bahúvrīhyāḥ² / bahúvrīhyai³
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभ्यः
bahúvrīhibhyaḥ
Genitive बहुव्रीहेः / बहुव्रीह्याः² / बहुव्रीह्यै³
bahúvrīheḥ / bahúvrīhyāḥ² / bahúvrīhyai³
बहुव्रीह्योः
bahúvrīhyoḥ
बहुव्रीहीणाम्
bahúvrīhīṇām
Locative बहुव्रीहौ / बहुव्रीह्याम्² / बहुव्रीहा¹
bahúvrīhau / bahúvrīhyām² / bahúvrīhā¹
बहुव्रीह्योः
bahúvrīhyoḥ
बहुव्रीहिषु
bahúvrīhiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of बहुव्रीहि (bahúvrīhi)
Singular Dual Plural
Nominative बहुव्रीहि
bahúvrīhi
बहुव्रीहिणी
bahúvrīhiṇī
बहुव्रीहीणि / बहुव्रीहि¹ / बहुव्रीही¹
bahúvrīhīṇi / bahúvrīhi¹ / bahúvrīhī¹
Vocative बहुव्रीहि / बहुव्रीहे
báhuvrīhi / báhuvrīhe
बहुव्रीहिणी
báhuvrīhiṇī
बहुव्रीहीणि / बहुव्रीहि¹ / बहुव्रीही¹
báhuvrīhīṇi / báhuvrīhi¹ / báhuvrīhī¹
Accusative बहुव्रीहि
bahúvrīhi
बहुव्रीहिणी
bahúvrīhiṇī
बहुव्रीहीणि / बहुव्रीहि¹ / बहुव्रीही¹
bahúvrīhīṇi / bahúvrīhi¹ / bahúvrīhī¹
Instrumental बहुव्रीहिणा / बहुव्रीह्या¹
bahúvrīhiṇā / bahúvrīhyā¹
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभिः
bahúvrīhibhiḥ
Dative बहुव्रीहिणे / बहुव्रीहये¹
bahúvrīhiṇe / bahúvrīhaye¹
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभ्यः
bahúvrīhibhyaḥ
Ablative बहुव्रीहिणः / बहुव्रीहेः¹
bahúvrīhiṇaḥ / bahúvrīheḥ¹
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभ्यः
bahúvrīhibhyaḥ
Genitive बहुव्रीहिणः / बहुव्रीहेः¹
bahúvrīhiṇaḥ / bahúvrīheḥ¹
बहुव्रीहिणोः
bahúvrīhiṇoḥ
बहुव्रीहीणाम्
bahúvrīhīṇām
Locative बहुव्रीहिणि / बहुव्रीहौ¹ / बहुव्रीहा¹
bahúvrīhiṇi / bahúvrīhau¹ / bahúvrīhā¹
बहुव्रीहिणोः
bahúvrīhiṇoḥ
बहुव्रीहिषु
bahúvrīhiṣu
Notes
  • ¹Vedic

Noun edit

बहुव्रीहि (bahú-vrīhi) stemm

  1. (grammar, lexicography) bahuvrihi

Declension edit

Masculine i-stem declension of बहुव्रीहि (bahúvrīhi)
Singular Dual Plural
Nominative बहुव्रीहिः
bahúvrīhiḥ
बहुव्रीही
bahúvrīhī
बहुव्रीहयः
bahúvrīhayaḥ
Vocative बहुव्रीहे
báhuvrīhe
बहुव्रीही
báhuvrīhī
बहुव्रीहयः
báhuvrīhayaḥ
Accusative बहुव्रीहिम्
bahúvrīhim
बहुव्रीही
bahúvrīhī
बहुव्रीहीन्
bahúvrīhīn
Instrumental बहुव्रीहिणा / बहुव्रीह्या¹
bahúvrīhiṇā / bahúvrīhyā¹
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभिः
bahúvrīhibhiḥ
Dative बहुव्रीहये
bahúvrīhaye
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभ्यः
bahúvrīhibhyaḥ
Ablative बहुव्रीहेः / बहुव्रीह्यः¹
bahúvrīheḥ / bahúvrīhyaḥ¹
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभ्यः
bahúvrīhibhyaḥ
Genitive बहुव्रीहेः / बहुव्रीह्यः¹
bahúvrīheḥ / bahúvrīhyaḥ¹
बहुव्रीह्योः
bahúvrīhyoḥ
बहुव्रीहीणाम्
bahúvrīhīṇām
Locative बहुव्रीहौ / बहुव्रीहा¹
bahúvrīhau / bahúvrīhā¹
बहुव्रीह्योः
bahúvrīhyoḥ
बहुव्रीहिषु
bahúvrīhiṣu
Notes
  • ¹Vedic

References edit