बाधिष्यते

Sanskrit edit

Alternative scripts edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation edit

Verb edit

बाधिष्यते (bādhiṣyate) third-singular present indicative (root बाध्, type A, future)

  1. future of बाध् (bādh)

Conjugation edit

Future: बाधिष्यते (bādhiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
बाधिष्यते
bādhiṣyáte
बाधिष्येते
bādhiṣyéte
बाधिष्यन्ते
bādhiṣyánte
Second -
-
-
-
-
-
बाधिष्यसे
bādhiṣyáse
बाधिष्येथे
bādhiṣyéthe
बाधिष्यध्वे
bādhiṣyádhve
First -
-
-
-
-
-
बाधिष्ये
bādhiṣyé
बाधिष्यावहे
bādhiṣyā́vahe
बाधिष्यामहे
bādhiṣyā́mahe
Participles
-
-
बाधिष्यमाण
bādhiṣyámāṇa
Conditional: अबाधिष्यत (ábādhiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
अबाधिष्यत
ábādhiṣyata
अबाधिष्येताम्
ábādhiṣyetām
अबाधिष्यन्त
ábādhiṣyanta
Second -
-
-
-
-
-
अबाधिष्यथाः
ábādhiṣyathāḥ
अबाधिष्येथाम्
ábādhiṣyethām
अबाधिष्यध्वम्
ábādhiṣyadhvam
First -
-
-
-
-
-
अबाधिष्ये
ábādhiṣye
अबाधिष्यावहि
ábādhiṣyāvahi
अबाधिष्यामहि
ábādhiṣyāmahi