बाह्यभूमिका

Old Gujarati edit

Etymology edit

From बाह्य (bāhya) +‎ भूमिका (bhūmikā).

Noun edit

बाह्यभूमिका (bāhyabhūmikāf

  1. (polite) latrine
    • 1422, unknown, कालिकसूरिकथा :
      एकवार तणइ प्रस्तावि महत्तरा सरस्वती बाह्यभूमिका पुहतां हूतां अनइ गर्द्दभिल्ल राजा तणी दृष्टिइं पड्यां।
      ekavāra taṇaï prastāvi mahattarā sarasvatī bāhyabhūmikā puhatāṃ hūtāṃ anaï garddabhilla rājā taṇī dṛṣṭiiṃ paḍyāṃ.
      One time head nun Sarasvati went to the latrine and she fell into King Gardabhilla's sight.