Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *báwdʰati, from Proto-Indo-Iranian *bʰáwdʰati, from Proto-Indo-European *bʰéwdʰeti (to wake, rise up). Cognate with Avestan 𐬠𐬀𐬊𐬜𐬀𐬌𐬙𐬌 (baoδaiti), Ancient Greek πεύθομαι (peúthomai), πυνθάνομαι (punthánomai), Old Church Slavonic блюсти (bljusti), Old English bēodan (whence English bid).

Pronunciation edit

Verb edit

बोधति (bódhati) third-singular present indicative (root बुध्, class 1, type P) (Vedic báudhati)

  1. to wake, wake up
  2. to know, to understand
  3. to enlighten

Conjugation edit

 Present: बोधति (bodhati), बोधते (bodhate), बुध्यते (budhyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third बोधति
bodhati
बोधतः
bodhataḥ
बोधन्ति
bodhanti
बोधते
bodhate
बोधेते
bodhete
बोधन्ते
bodhante
बुध्यते
budhyate
बुध्येते
budhyete
बुध्यन्ते
budhyante
Second बोधसि
bodhasi
बोधथः
bodhathaḥ
बोधथ
bodhatha
बोधसे
bodhase
बोधेथे
bodhethe
बोधध्वे
bodhadhve
बुध्यसे
budhyase
बुध्येथे
budhyethe
बुध्यध्वे
budhyadhve
First बोधामि
bodhāmi
बोधावः
bodhāvaḥ
बोधामः
bodhāmaḥ
बोधे
bodhe
बोधावहे
bodhāvahe
बोधामहे
bodhāmahe
बुध्ये
budhye
बुध्यावहे
budhyāvahe
बुध्यामहे
budhyāmahe
Imperative Mood
Third बोधतु
bodhatu
बोधताम्
bodhatām
बोधन्तु
bodhantu
बोधताम्
bodhatām
बोधेताम्
bodhetām
बोधन्ताम्
bodhantām
बुध्यताम्
budhyatām
बुध्येताम्
budhyetām
बुध्यन्ताम्
budhyantām
Second बोध
bodha
बोधतम्
bodhatam
बोधत
bodhata
बोधस्व
bodhasva
बोधेथाम्
bodhethām
बोधध्वम्
bodhadhvam
बुध्यस्व
budhyasva
बुध्येथाम्
budhyethām
बुध्यध्वम्
budhyadhvam
First बोधानि
bodhāni
बोधाव
bodhāva
बोधाम
bodhāma
बोधै
bodhai
बोधावहै
bodhāvahai
बोधामहै
bodhāmahai
बुध्यै
budhyai
बुध्यावहै
budhyāvahai
बुध्यामहै
budhyāmahai
Optative Mood
Third बोधेत्
bodhet
बोधेताम्
bodhetām
बोधेयुः
bodheyuḥ
बोधेत
bodheta
बोधेयाताम्
bodheyātām
बोधेरन्
bodheran
बुध्येत
budhyeta
बुध्येयाताम्
budhyeyātām
बुध्येरन्
budhyeran
Second बोधेः
bodheḥ
बोधेतम्
bodhetam
बोधेत
bodheta
बोधेथाः
bodhethāḥ
बोधेयाथाम्
bodheyāthām
बोधेध्वम्
bodhedhvam
बुध्येथाः
budhyethāḥ
बुध्येयाथाम्
budhyeyāthām
बुध्येध्वम्
budhyedhvam
First बोधेयम्
bodheyam
बोधेव
bodheva
बोधेमः
bodhemaḥ
बोधेय
bodheya
बोधेवहि
bodhevahi
बोधेमहि
bodhemahi
बुध्येय
budhyeya
बुध्येवहि
budhyevahi
बुध्येमहि
budhyemahi
Participles
बोधत्
bodhat
or बोधन्त्
bodhant
बोधमान
bodhamāna
बुध्यमान
budhyamāna
 Imperfect: अबोधत् (abodhat), अबोधत (abodhata), अबुध्यत (abudhyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अबोधत्
abodhat
अबोधताम्
abodhatām
अबोधन्
abodhan
अबोधत
abodhata
अबोधेताम्
abodhetām
अबोधन्त
abodhanta
अबुध्यत
abudhyata
अबुध्येताम्
abudhyetām
अबुध्यन्त
abudhyanta
Second अबोधः
abodhaḥ
अबोधतम्
abodhatam
अबोधत
abodhata
अबोधथाः
abodhathāḥ
अबोधेथाम्
abodhethām
अबोधध्वम्
abodhadhvam
अबुध्यथाः
abudhyathāḥ
अबुध्येथाम्
abudhyethām
अबुध्यध्वम्
abudhyadhvam
First अबोधम्
abodham
अबोधाव
abodhāva
अबोधाम
abodhāma
अबोधे
abodhe
अबोधावहि
abodhāvahi
अबोधामहि
abodhāmahi
अबुध्ये
abudhye
अबुध्यावहि
abudhyāvahi
अबुध्यामहि
abudhyāmahi
Future conjugation of बोधति (bodhati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person भोत्स्यति
bhotsyati
भोत्स्यतः
bhotsyataḥ
भोत्स्यन्ति
bhotsyanti
भोत्स्यते
bhotsyate
भोत्स्येते
bhotsyete
भोत्स्यन्ते
bhotsyante
] [
] [
] [
2nd person भोत्स्यसि
bhotsyasi
भोत्स्यथः
bhotsyathaḥ
भोत्स्यथ
bhotsyatha
भोत्स्यसे
bhotsyase
भोत्स्येथे
bhotsyethe
भोत्स्यध्वे
bhotsyadhve
] [
] [
] [
1st person भोत्स्यामि
bhotsyāmi
भोत्स्यावः
bhotsyāvaḥ
भोत्स्यामः
bhotsyāmaḥ
भोत्स्ये
bhotsye
भोत्स्यावहे
bhotsyāvahe
भोत्स्यामहे
bhotsyāmahe
] [
] [
] [
Periphrastic future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person बोद्धा
boddhā
बोद्धारौ
boddhārau
बोद्धारः
boddhāraḥ
] [
] [
] [
] [
] [
] [
2nd person बोद्धासि
boddhāsi
बोद्धास्थः
boddhāsthaḥ
बोद्धास्थ
boddhāstha
] [
] [
] [
] [
] [
] [
1st person बोद्धास्मि
boddhāsmi
बोद्धास्वः
boddhāsvaḥ
बोद्धास्मः
boddhāsmaḥ
] [
] [
] [
] [
] [
] [
Future conjugation of बोधति (bodhati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person बोधिष्यति
bodhiṣyati
बोधिष्यतः
bodhiṣyataḥ
बोधिष्यन्ति
bodhiṣyanti
बोधिष्यते
bodhiṣyate
बोधिष्येते
bodhiṣyete
बोधिष्यन्ते
bodhiṣyante
] [
] [
] [
2nd person बोधिष्यसि
bodhiṣyasi
बोधिष्यथः
bodhiṣyathaḥ
बोधिष्यथ
bodhiṣyatha
बोधिष्यसे
bodhiṣyase
बोधिष्येथे
bodhiṣyethe
बोधिष्यध्वे
bodhiṣyadhve
] [
] [
] [
1st person बोधिष्यामि
bodhiṣyāmi
बोधिष्यावः
bodhiṣyāvaḥ
बोधिष्यामः
bodhiṣyāmaḥ
बोधिष्ये
bodhiṣye
बोधिष्यावहे
bodhiṣyāvahe
बोधिष्यामहे
bodhiṣyāmahe
] [
] [
] [
Periphrastic future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person बोधिता
bodhitā
बोधितारौ
bodhitārau
बोधितारः
bodhitāraḥ
] [
] [
] [
] [
] [
] [
2nd person बोधितासि
bodhitāsi
बोधितास्थः
bodhitāsthaḥ
बोधितास्थ
bodhitāstha
] [
] [
] [
] [
] [
] [
1st person बोधितास्मि
bodhitāsmi
बोधितास्वः
bodhitāsvaḥ
बोधितास्मः
bodhitāsmaḥ
] [
] [
] [
] [
] [
] [

Derived terms edit

Related terms edit

Descendants edit

  • Magadhi Prakrit: