ब्रह्मोद्य

Sanskrit

edit

Adjective

edit

ब्रह्मोद्य (brahmodya)

  1. relating to theological problems

Declension

edit
Masculine a-stem declension of ब्रह्मोद्य
Nom. sg. ब्रह्मोद्यः (brahmodyaḥ)
Gen. sg. ब्रह्मोद्यस्य (brahmodyasya)
Singular Dual Plural
Nominative ब्रह्मोद्यः (brahmodyaḥ) ब्रह्मोद्यौ (brahmodyau) ब्रह्मोद्याः (brahmodyāḥ)
Vocative ब्रह्मोद्य (brahmodya) ब्रह्मोद्यौ (brahmodyau) ब्रह्मोद्याः (brahmodyāḥ)
Accusative ब्रह्मोद्यम् (brahmodyam) ब्रह्मोद्यौ (brahmodyau) ब्रह्मोद्यान् (brahmodyān)
Instrumental ब्रह्मोद्येन (brahmodyena) ब्रह्मोद्याभ्याम् (brahmodyābhyām) ब्रह्मोद्यैः (brahmodyaiḥ)
Dative ब्रह्मोद्याय (brahmodyāya) ब्रह्मोद्याभ्याम् (brahmodyābhyām) ब्रह्मोद्येभ्यः (brahmodyebhyaḥ)
Ablative ब्रह्मोद्यात् (brahmodyāt) ब्रह्मोद्याभ्याम् (brahmodyābhyām) ब्रह्मोद्येभ्यः (brahmodyebhyaḥ)
Genitive ब्रह्मोद्यस्य (brahmodyasya) ब्रह्मोद्ययोः (brahmodyayoḥ) ब्रह्मोद्यानाम् (brahmodyānām)
Locative ब्रह्मोद्ये (brahmodye) ब्रह्मोद्ययोः (brahmodyayoḥ) ब्रह्मोद्येषु (brahmodyeṣu)
Feminine ā-stem declension of ब्रह्मोद्य
Nom. sg. ब्रह्मोद्या (brahmodyā)
Gen. sg. ब्रह्मोद्यायाः (brahmodyāyāḥ)
Singular Dual Plural
Nominative ब्रह्मोद्या (brahmodyā) ब्रह्मोद्ये (brahmodye) ब्रह्मोद्याः (brahmodyāḥ)
Vocative ब्रह्मोद्ये (brahmodye) ब्रह्मोद्ये (brahmodye) ब्रह्मोद्याः (brahmodyāḥ)
Accusative ब्रह्मोद्याम् (brahmodyām) ब्रह्मोद्ये (brahmodye) ब्रह्मोद्याः (brahmodyāḥ)
Instrumental ब्रह्मोद्यया (brahmodyayā) ब्रह्मोद्याभ्याम् (brahmodyābhyām) ब्रह्मोद्याभिः (brahmodyābhiḥ)
Dative ब्रह्मोद्यायै (brahmodyāyai) ब्रह्मोद्याभ्याम् (brahmodyābhyām) ब्रह्मोद्याभ्यः (brahmodyābhyaḥ)
Ablative ब्रह्मोद्यायाः (brahmodyāyāḥ) ब्रह्मोद्याभ्याम् (brahmodyābhyām) ब्रह्मोद्याभ्यः (brahmodyābhyaḥ)
Genitive ब्रह्मोद्यायाः (brahmodyāyāḥ) ब्रह्मोद्ययोः (brahmodyayoḥ) ब्रह्मोद्यानाम् (brahmodyānām)
Locative ब्रह्मोद्यायाम् (brahmodyāyām) ब्रह्मोद्ययोः (brahmodyayoḥ) ब्रह्मोद्यासु (brahmodyāsu)
Neuter a-stem declension of ब्रह्मोद्य
Nom. sg. ब्रह्मोद्यम् (brahmodyam)
Gen. sg. ब्रह्मोद्यस्य (brahmodyasya)
Singular Dual Plural
Nominative ब्रह्मोद्यम् (brahmodyam) ब्रह्मोद्ये (brahmodye) ब्रह्मोद्यानि (brahmodyāni)
Vocative ब्रह्मोद्य (brahmodya) ब्रह्मोद्ये (brahmodye) ब्रह्मोद्यानि (brahmodyāni)
Accusative ब्रह्मोद्यम् (brahmodyam) ब्रह्मोद्ये (brahmodye) ब्रह्मोद्यानि (brahmodyāni)
Instrumental ब्रह्मोद्येन (brahmodyena) ब्रह्मोद्याभ्याम् (brahmodyābhyām) ब्रह्मोद्यैः (brahmodyaiḥ)
Dative ब्रह्मोद्याय (brahmodyāya) ब्रह्मोद्याभ्याम् (brahmodyābhyām) ब्रह्मोद्येभ्यः (brahmodyebhyaḥ)
Ablative ब्रह्मोद्यात् (brahmodyāt) ब्रह्मोद्याभ्याम् (brahmodyābhyām) ब्रह्मोद्येभ्यः (brahmodyebhyaḥ)
Genitive ब्रह्मोद्यस्य (brahmodyasya) ब्रह्मोद्ययोः (brahmodyayoḥ) ब्रह्मोद्यानाम् (brahmodyānām)
Locative ब्रह्मोद्ये (brahmodye) ब्रह्मोद्ययोः (brahmodyayoḥ) ब्रह्मोद्येषु (brahmodyeṣu)

Noun

edit

ब्रह्मोद्य (brahmodya) stemn

  1. theological contest
  2. discussion of theological problems

Declension

edit
Neuter a-stem declension of ब्रह्मोद्य
Nom. sg. ब्रह्मोद्यम् (brahmodyam)
Gen. sg. ब्रह्मोद्यस्य (brahmodyasya)
Singular Dual Plural
Nominative ब्रह्मोद्यम् (brahmodyam) ब्रह्मोद्ये (brahmodye) ब्रह्मोद्यानि (brahmodyāni)
Vocative ब्रह्मोद्य (brahmodya) ब्रह्मोद्ये (brahmodye) ब्रह्मोद्यानि (brahmodyāni)
Accusative ब्रह्मोद्यम् (brahmodyam) ब्रह्मोद्ये (brahmodye) ब्रह्मोद्यानि (brahmodyāni)
Instrumental ब्रह्मोद्येन (brahmodyena) ब्रह्मोद्याभ्याम् (brahmodyābhyām) ब्रह्मोद्यैः (brahmodyaiḥ)
Dative ब्रह्मोद्याय (brahmodyāya) ब्रह्मोद्याभ्याम् (brahmodyābhyām) ब्रह्मोद्येभ्यः (brahmodyebhyaḥ)
Ablative ब्रह्मोद्यात् (brahmodyāt) ब्रह्मोद्याभ्याम् (brahmodyābhyām) ब्रह्मोद्येभ्यः (brahmodyebhyaḥ)
Genitive ब्रह्मोद्यस्य (brahmodyasya) ब्रह्मोद्ययोः (brahmodyayoḥ) ब्रह्मोद्यानाम् (brahmodyānām)
Locative ब्रह्मोद्ये (brahmodye) ब्रह्मोद्ययोः (brahmodyayoḥ) ब्रह्मोद्येषु (brahmodyeṣu)