भूकम्प

Hindi edit

Pronunciation edit

  • (Delhi Hindi) IPA(key): /bʱuː.kəmp/, [bʱuː.kɐ̃mp]

Noun edit

भूकम्प (bhūkampm

  1. Alternative spelling of भूकंप (bhūkamp)

Declension edit

Nepali edit

Pronunciation edit

Noun edit

भूकम्प (bhūkampa)

  1. earthquake

See also edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From भू (bhū́, earth) +‎ कम्प (kampa, trembling).

Pronunciation edit

Noun edit

भूकम्प (bhū́kampa) stemm

  1. an earthquake

Declension edit

Masculine a-stem declension of भूकम्प (bhū́kampa)
Singular Dual Plural
Nominative भूकम्पः
bhū́kampaḥ
भूकम्पौ / भूकम्पा¹
bhū́kampau / bhū́kampā¹
भूकम्पाः / भूकम्पासः¹
bhū́kampāḥ / bhū́kampāsaḥ¹
Vocative भूकम्प
bhū́kampa
भूकम्पौ / भूकम्पा¹
bhū́kampau / bhū́kampā¹
भूकम्पाः / भूकम्पासः¹
bhū́kampāḥ / bhū́kampāsaḥ¹
Accusative भूकम्पम्
bhū́kampam
भूकम्पौ / भूकम्पा¹
bhū́kampau / bhū́kampā¹
भूकम्पान्
bhū́kampān
Instrumental भूकम्पेन
bhū́kampena
भूकम्पाभ्याम्
bhū́kampābhyām
भूकम्पैः / भूकम्पेभिः¹
bhū́kampaiḥ / bhū́kampebhiḥ¹
Dative भूकम्पाय
bhū́kampāya
भूकम्पाभ्याम्
bhū́kampābhyām
भूकम्पेभ्यः
bhū́kampebhyaḥ
Ablative भूकम्पात्
bhū́kampāt
भूकम्पाभ्याम्
bhū́kampābhyām
भूकम्पेभ्यः
bhū́kampebhyaḥ
Genitive भूकम्पस्य
bhū́kampasya
भूकम्पयोः
bhū́kampayoḥ
भूकम्पानाम्
bhū́kampānām
Locative भूकम्पे
bhū́kampe
भूकम्पयोः
bhū́kampayoḥ
भूकम्पेषु
bhū́kampeṣu
Notes
  • ¹Vedic

References edit