Hindi edit

Etymology edit

Borrowed from Sanskrit भोजन (bhójana).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /bʱoː.d͡ʒən/, [bʱoː.d͡ʒɐ̃n]

Noun edit

भोजन (bhojanm

  1. (formal) food
    Synonym: खाना (khānā)

Declension edit

Derived terms edit

References edit

Pali edit

Alternative forms edit

Noun edit

भोजन n

  1. Devanagari script form of bhojana (“meal”)

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root भुज् (bhuj) +‎ -अन (-ana), from Proto-Indo-European *bʰewg- (to enjoy).

Pronunciation edit

Noun edit

भोजन (bhójana) stemn

  1. the act of enjoying, using
  2. the act of eating
  3. a meal, food
  4. anything enjoyed or used, property, possession
  5. enjoyment, any object of enjoyment or the pleasure caused by it
  6. the act of giving to eat, feeding
  7. dressing food, cooking

Declension edit

Neuter a-stem declension of भोजन (bhójana)
Singular Dual Plural
Nominative भोजनम्
bhójanam
भोजने
bhójane
भोजनानि / भोजना¹
bhójanāni / bhójanā¹
Vocative भोजन
bhójana
भोजने
bhójane
भोजनानि / भोजना¹
bhójanāni / bhójanā¹
Accusative भोजनम्
bhójanam
भोजने
bhójane
भोजनानि / भोजना¹
bhójanāni / bhójanā¹
Instrumental भोजनेन
bhójanena
भोजनाभ्याम्
bhójanābhyām
भोजनैः / भोजनेभिः¹
bhójanaiḥ / bhójanebhiḥ¹
Dative भोजनाय
bhójanāya
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Ablative भोजनात्
bhójanāt
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Genitive भोजनस्य
bhójanasya
भोजनयोः
bhójanayoḥ
भोजनानाम्
bhójanānām
Locative भोजने
bhójane
भोजनयोः
bhójanayoḥ
भोजनेषु
bhójaneṣu
Notes
  • ¹Vedic

Adjective edit

भोजन (bhójana) stem

  1. feeding, giving to eat (said of Shiva)
  2. voracious

Declension edit

Masculine a-stem declension of भोजन (bhójana)
Singular Dual Plural
Nominative भोजनः
bhójanaḥ
भोजनौ / भोजना¹
bhójanau / bhójanā¹
भोजनाः / भोजनासः¹
bhójanāḥ / bhójanāsaḥ¹
Vocative भोजन
bhójana
भोजनौ / भोजना¹
bhójanau / bhójanā¹
भोजनाः / भोजनासः¹
bhójanāḥ / bhójanāsaḥ¹
Accusative भोजनम्
bhójanam
भोजनौ / भोजना¹
bhójanau / bhójanā¹
भोजनान्
bhójanān
Instrumental भोजनेन
bhójanena
भोजनाभ्याम्
bhójanābhyām
भोजनैः / भोजनेभिः¹
bhójanaiḥ / bhójanebhiḥ¹
Dative भोजनाय
bhójanāya
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Ablative भोजनात्
bhójanāt
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Genitive भोजनस्य
bhójanasya
भोजनयोः
bhójanayoḥ
भोजनानाम्
bhójanānām
Locative भोजने
bhójane
भोजनयोः
bhójanayoḥ
भोजनेषु
bhójaneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of भोजनी (bhójanī)
Singular Dual Plural
Nominative भोजनी
bhójanī
भोजन्यौ / भोजनी¹
bhójanyau / bhójanī¹
भोजन्यः / भोजनीः¹
bhójanyaḥ / bhójanīḥ¹
Vocative भोजनि
bhójani
भोजन्यौ / भोजनी¹
bhójanyau / bhójanī¹
भोजन्यः / भोजनीः¹
bhójanyaḥ / bhójanīḥ¹
Accusative भोजनीम्
bhójanīm
भोजन्यौ / भोजनी¹
bhójanyau / bhójanī¹
भोजनीः
bhójanīḥ
Instrumental भोजन्या
bhójanyā
भोजनीभ्याम्
bhójanībhyām
भोजनीभिः
bhójanībhiḥ
Dative भोजन्यै
bhójanyai
भोजनीभ्याम्
bhójanībhyām
भोजनीभ्यः
bhójanībhyaḥ
Ablative भोजन्याः / भोजन्यै²
bhójanyāḥ / bhójanyai²
भोजनीभ्याम्
bhójanībhyām
भोजनीभ्यः
bhójanībhyaḥ
Genitive भोजन्याः / भोजन्यै²
bhójanyāḥ / bhójanyai²
भोजन्योः
bhójanyoḥ
भोजनीनाम्
bhójanīnām
Locative भोजन्याम्
bhójanyām
भोजन्योः
bhójanyoḥ
भोजनीषु
bhójanīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भोजन (bhójana)
Singular Dual Plural
Nominative भोजनम्
bhójanam
भोजने
bhójane
भोजनानि / भोजना¹
bhójanāni / bhójanā¹
Vocative भोजन
bhójana
भोजने
bhójane
भोजनानि / भोजना¹
bhójanāni / bhójanā¹
Accusative भोजनम्
bhójanam
भोजने
bhójane
भोजनानि / भोजना¹
bhójanāni / bhójanā¹
Instrumental भोजनेन
bhójanena
भोजनाभ्याम्
bhójanābhyām
भोजनैः / भोजनेभिः¹
bhójanaiḥ / bhójanebhiḥ¹
Dative भोजनाय
bhójanāya
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Ablative भोजनात्
bhójanāt
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Genitive भोजनस्य
bhójanasya
भोजनयोः
bhójanayoḥ
भोजनानाम्
bhójanānām
Locative भोजने
bhójane
भोजनयोः
bhójanayoḥ
भोजनेषु
bhójaneṣu
Notes
  • ¹Vedic

Proper noun edit

भोजन (bhójana) stemm

  1. name of a mountain

Declension edit

Masculine a-stem declension of भोजन (bhójana)
Singular Dual Plural
Nominative भोजनः
bhójanaḥ
भोजनौ / भोजना¹
bhójanau / bhójanā¹
भोजनाः / भोजनासः¹
bhójanāḥ / bhójanāsaḥ¹
Vocative भोजन
bhójana
भोजनौ / भोजना¹
bhójanau / bhójanā¹
भोजनाः / भोजनासः¹
bhójanāḥ / bhójanāsaḥ¹
Accusative भोजनम्
bhójanam
भोजनौ / भोजना¹
bhójanau / bhójanā¹
भोजनान्
bhójanān
Instrumental भोजनेन
bhójanena
भोजनाभ्याम्
bhójanābhyām
भोजनैः / भोजनेभिः¹
bhójanaiḥ / bhójanebhiḥ¹
Dative भोजनाय
bhójanāya
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Ablative भोजनात्
bhójanāt
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Genitive भोजनस्य
bhójanasya
भोजनयोः
bhójanayoḥ
भोजनानाम्
bhójanānām
Locative भोजने
bhójane
भोजनयोः
bhójanayoḥ
भोजनेषु
bhójaneṣu
Notes
  • ¹Vedic

Descendants edit

References edit

  • Monier Williams (1899) “भोजन”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 768/1.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 276