Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *HbʰrúHs (eyebrow), from Proto-Indo-European *h₃bʰrúHs (eyebrow). Cognate with Persian ابرو (abru), Ancient Greek ὀφρύς (ophrús), Tocharian B pärwāne, Old English brū (whence English brow).

Pronunciation edit

Noun edit

भ्रू (bhrū́) stemf

  1. eyebrow
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.38.7:
      उत स्य वाजी सहुरिरृतावा शुश्रूषमाणस्तन्वा समर्ये ।
      तुरं यतीषु तुरयन्नृजिप्योऽधि भ्रुवोः किरते रेणुमृञ्जन् ॥
      uta sya vājī sahurirṛtāvā śuśrūṣamāṇastanvā samarye .
      turaṃ yatīṣu turayannṛjipyoʼdhi bhruvoḥ kirate reṇumṛñjan .
      And that strong horse, victorious and faithful, obedient with his body in the combat,
      Speeding straight on amid the swiftly pressing, casts over his eyebrows the dust he tosses upward.

Declension edit

Feminine ū-stem declension of भ्रू (bhrū́)
Singular Dual Plural
Nominative भ्रूः
bhrū́ḥ
भ्रुवौ
bhrúvau
भ्रुवः
bhrúvaḥ
Vocative भ्रूः
bhrū́ḥ
भ्रुवौ
bhrúvau
भ्रुवः
bhrúvaḥ
Accusative भ्रुवम्
bhrúvam
भ्रुवौ
bhrúvau
भ्रुवः
bhrúvaḥ
Instrumental भ्रुवा
bhruvā́
भ्रूभ्याम्
bhrūbhyā́m
भ्रूभिः
bhrūbhíḥ
Dative भ्रुवे / भ्रुवै¹
bhruvé / bhruvaí¹
भ्रूभ्याम्
bhrūbhyā́m
भ्रूभ्यः
bhrūbhyáḥ
Ablative भ्रुवः / भ्रुवाः¹ / भ्रुवै²
bhruváḥ / bhruvā́ḥ¹ / bhruvaí²
भ्रूभ्याम्
bhrūbhyā́m
भ्रूभ्यः
bhrūbhyáḥ
Genitive भ्रुवः / भ्रुवाः¹ / भ्रुवै²
bhruváḥ / bhruvā́ḥ¹ / bhruvaí²
भ्रुवोः
bhruvóḥ
भ्रुवाम् / भ्रूणाम्¹
bhruvā́m / bhrūṇā́m¹
Locative भ्रुवि / भ्रुवाम्¹
bhruví / bhruvā́m¹
भ्रुवोः
bhruvóḥ
भ्रूषु
bhrūṣú
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas

Descendants edit

References edit