See also: मृध and मेध

Bhojpuri edit

Etymology edit

Learned borrowing from Sanskrit मधु (madhu).

Noun edit

मधु (madhum (Kaithi 𑂧𑂡𑂳)

  1. honey

Hindi edit

Etymology edit

Borrowed from Sanskrit मधु (mádhu).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /mə.d̪ʱuː/, [mɐ.d̪ʱuː]

Noun edit

मधु (madhum (Urdu spelling مدھو)

  1. honey
    Synonym: शहद (śahad)
    हर मधुमक्खी रानी के लिए मधु बनाती है।
    har madhumakkhī rānī ke lie madhu banātī hai.
    Every honeybee makes honey for the queen.

Declension edit

Related terms edit

References edit

  • Platts, John T. (1884) “मधु”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Marathi edit

Etymology edit

Borrowed from Sanskrit मधु (madhu).

Pronunciation edit

  • IPA(key): /mə.d̪ʱu/, [mə.d̪ʱuː]

Noun edit

मधु (madhun

  1. honey

Pali edit

Alternative forms edit

Noun edit

मधु n

  1. Devanagari script form of madhu

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *mádʰu (honey, wine), from Proto-Indo-European *médʰu (honey, wine, mead). Cognate with Avestan 𐬨𐬀𐬜𐬎 (maδu), Ancient Greek μέθυ (méthu), Lithuanian medùs, Old Church Slavonic медъ (medŭ, honey), Old English medu (whence English mead).

Pronunciation edit

Noun edit

मधु (mádhu) stemn

  1. honey
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.39.6:
      ओष्ठाविव मध्व्आस्ने वदन्ता स्तनाविव पिप्यतं जीवसे नः ।
      नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मे ॥
      oṣṭhāviva madhvāsne vadantā stanāviva pipyataṃ jīvase naḥ .
      nāseva nastanvo rakṣitārā karṇāviva suśrutā bhūtamasme .
      Like two lips that with the mouth speak honey, like two breasts that nourish our existence,
      Like the two nostrils that protect our being, be to us like our ears that hear distinctly.
  2. mead; any sweet liquid
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.38.8:
      वाजेवाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः ।
      अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥
      vājevājeʼvata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ .
      asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhirdevayānaiḥ .
      Deep-skilled in Law eternal, deathless, Singers, O Vajins, help us in each fray for booty.
      Drink of this mead, be satisfied, be joyful: then go on paths which Gods are wont to travel.
  3. the juice or nectar of flowers, any sweet intoxicating drink, wine or spirituous liquor
  4. (poetic) milk or anything produced from milk (as butter, ghee etc.)

Declension edit

Neuter u-stem declension of मधु (mádhu)
Singular Dual Plural
Nominative मधु
mádhu
मधुनी
mádhunī
मधूनि / मधु¹ / मधू¹
mádhūni / mádhu¹ / mádhū¹
Vocative मधु / मधो
mádhu / mádho
मधुनी
mádhunī
मधूनि / मधु¹ / मधू¹
mádhūni / mádhu¹ / mádhū¹
Accusative मधु
mádhu
मधुनी
mádhunī
मधूनि / मधु¹ / मधू¹
mádhūni / mádhu¹ / mádhū¹
Instrumental मधुना / मध्वा¹
mádhunā / mádhvā¹
मधुभ्याम्
mádhubhyām
मधुभिः
mádhubhiḥ
Dative मधुने / मधवे¹ / मध्वे¹
mádhune / mádhave¹ / mádhve¹
मधुभ्याम्
mádhubhyām
मधुभ्यः
mádhubhyaḥ
Ablative मधुनः / मधोः¹ / मध्वः¹
mádhunaḥ / mádhoḥ¹ / mádhvaḥ¹
मधुभ्याम्
mádhubhyām
मधुभ्यः
mádhubhyaḥ
Genitive मधुनः / मधोः¹ / मध्वः¹
mádhunaḥ / mádhoḥ¹ / mádhvaḥ¹
मधुनोः
mádhunoḥ
मधूनाम्
mádhūnām
Locative मधुनि / मधौ¹
mádhuni / mádhau¹
मधुनोः
mádhunoḥ
मधुषु
mádhuṣu
Notes
  • ¹Vedic

Derived terms edit

Descendants edit

Proper noun edit

मधु (madhu) stemm

  1. name of the first month of the year - Chaitra, the season of spring
  2. name of Shiva
  3. name of a demon killed by Vishnu

Adjective edit

मधु (mádhu) stem

  1. sweet, delicious, pleasant

Declension edit

Masculine u-stem declension of मधु (mádhu)
Singular Dual Plural
Nominative मधुः
mádhuḥ
मधू
mádhū
मधवः
mádhavaḥ
Vocative मधो
mádho
मधू
mádhū
मधवः
mádhavaḥ
Accusative मधुम्
mádhum
मधू
mádhū
मधून्
mádhūn
Instrumental मधुना / मध्वा¹
mádhunā / mádhvā¹
मधुभ्याम्
mádhubhyām
मधुभिः
mádhubhiḥ
Dative मधवे / मध्वे¹
mádhave / mádhve¹
मधुभ्याम्
mádhubhyām
मधुभ्यः
mádhubhyaḥ
Ablative मधोः / मध्वः¹
mádhoḥ / mádhvaḥ¹
मधुभ्याम्
mádhubhyām
मधुभ्यः
mádhubhyaḥ
Genitive मधोः / मध्वः¹
mádhoḥ / mádhvaḥ¹
मध्वोः
mádhvoḥ
मधूनाम्
mádhūnām
Locative मधौ
mádhau
मध्वोः
mádhvoḥ
मधुषु
mádhuṣu
Notes
  • ¹Vedic
Feminine u-stem declension of मधु (mádhu)
Singular Dual Plural
Nominative मधुः
mádhuḥ
मधू
mádhū
मधवः
mádhavaḥ
Vocative मधो
mádho
मधू
mádhū
मधवः
mádhavaḥ
Accusative मधुम्
mádhum
मधू
mádhū
मधूः
mádhūḥ
Instrumental मध्वा
mádhvā
मधुभ्याम्
mádhubhyām
मधुभिः
mádhubhiḥ
Dative मधवे / मध्वै¹
mádhave / mádhvai¹
मधुभ्याम्
mádhubhyām
मधुभ्यः
mádhubhyaḥ
Ablative मधोः / मध्वाः¹ / मध्वै²
mádhoḥ / mádhvāḥ¹ / mádhvai²
मधुभ्याम्
mádhubhyām
मधुभ्यः
mádhubhyaḥ
Genitive मधोः / मध्वाः¹ / मध्वै²
mádhoḥ / mádhvāḥ¹ / mádhvai²
मध्वोः
mádhvoḥ
मधूनाम्
mádhūnām
Locative मधौ / मध्वाम्¹
mádhau / mádhvām¹
मध्वोः
mádhvoḥ
मधुषु
mádhuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Feminine ū-stem declension of मधू (madhū́)
Singular Dual Plural
Nominative मधूः
madhū́ḥ
मध्वौ / मधू¹
madhvaù / madhū́¹
मध्वः / मधूः¹
madhvàḥ / madhū́ḥ¹
Vocative मधु
mádhu
मध्वौ / मधू¹
mádhvau / mádhū¹
मध्वः / मधूः¹
mádhvaḥ / mádhūḥ¹
Accusative मधूम्
madhū́m
मध्वौ / मधू¹
madhvaù / madhū́¹
मधूः
madhū́ḥ
Instrumental मध्वा
madhvā́
मधूभ्याम्
madhū́bhyām
मधूभिः
madhū́bhiḥ
Dative मध्वै
madhvaí
मधूभ्याम्
madhū́bhyām
मधूभ्यः
madhū́bhyaḥ
Ablative मध्वाः / मध्वै²
madhvā́ḥ / madhvaí²
मधूभ्याम्
madhū́bhyām
मधूभ्यः
madhū́bhyaḥ
Genitive मध्वाः / मध्वै²
madhvā́ḥ / madhvaí²
मध्वोः
madhvóḥ
मधूनाम्
madhū́nām
Locative मध्वाम्
madhvā́m
मध्वोः
madhvóḥ
मधूषु
madhū́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of मध्वी (mádhvī)
Singular Dual Plural
Nominative मध्वी
mádhvī
मध्व्यौ / मध्वी¹
mádhvyau / mádhvī¹
मध्व्यः / मध्वीः¹
mádhvyaḥ / mádhvīḥ¹
Vocative मध्वि
mádhvi
मध्व्यौ / मध्वी¹
mádhvyau / mádhvī¹
मध्व्यः / मध्वीः¹
mádhvyaḥ / mádhvīḥ¹
Accusative मध्वीम्
mádhvīm
मध्व्यौ / मध्वी¹
mádhvyau / mádhvī¹
मध्वीः
mádhvīḥ
Instrumental मध्व्या
mádhvyā
मध्वीभ्याम्
mádhvībhyām
मध्वीभिः
mádhvībhiḥ
Dative मध्व्यै
mádhvyai
मध्वीभ्याम्
mádhvībhyām
मध्वीभ्यः
mádhvībhyaḥ
Ablative मध्व्याः / मध्व्यै²
mádhvyāḥ / mádhvyai²
मध्वीभ्याम्
mádhvībhyām
मध्वीभ्यः
mádhvībhyaḥ
Genitive मध्व्याः / मध्व्यै²
mádhvyāḥ / mádhvyai²
मध्व्योः
mádhvyoḥ
मध्वीनाम्
mádhvīnām
Locative मध्व्याम्
mádhvyām
मध्व्योः
mádhvyoḥ
मध्वीषु
mádhvīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of मधु (mádhu)
Singular Dual Plural
Nominative मधु
mádhu
मधुनी
mádhunī
मधूनि / मधु¹ / मधू¹
mádhūni / mádhu¹ / mádhū¹
Vocative मधु / मधो
mádhu / mádho
मधुनी
mádhunī
मधूनि / मधु¹ / मधू¹
mádhūni / mádhu¹ / mádhū¹
Accusative मधु
mádhu
मधुनी
mádhunī
मधूनि / मधु¹ / मधू¹
mádhūni / mádhu¹ / mádhū¹
Instrumental मधुना / मध्वा¹
mádhunā / mádhvā¹
मधुभ्याम्
mádhubhyām
मधुभिः
mádhubhiḥ
Dative मधुने / मधवे¹ / मध्वे¹
mádhune / mádhave¹ / mádhve¹
मधुभ्याम्
mádhubhyām
मधुभ्यः
mádhubhyaḥ
Ablative मधुनः / मधोः¹ / मध्वः¹
mádhunaḥ / mádhoḥ¹ / mádhvaḥ¹
मधुभ्याम्
mádhubhyām
मधुभ्यः
mádhubhyaḥ
Genitive मधुनः / मधोः¹ / मध्वः¹
mádhunaḥ / mádhoḥ¹ / mádhvaḥ¹
मधुनोः
mádhunoḥ
मधूनाम्
mádhūnām
Locative मधुनि / मधौ¹
mádhuni / mádhau¹
मधुनोः
mádhunoḥ
मधुषु
mádhuṣu
Notes
  • ¹Vedic

References edit