मरीयमिपुत्र

Sanskrit edit

Alternative scripts edit

Etymology edit

From मरीयमि (marīyami, Mary) +‎ पुत्र (putrá, son). The word मरीयमि (marīyami) is from Hindi मरियम (mariyam), from Arabic مَرْيَم (maryam), from Hebrew מרים (maryam).

Pronunciation edit

Proper noun edit

मरीयमिपुत्र (marīyamiputra) stemm

  1. (New Sanskrit) Jesus Christ

Declension edit

Masculine a-stem declension of मरीयमिपुत्र (marīyamiputra)
Singular Dual Plural
Nominative मरीयमिपुत्रः
marīyamiputraḥ
मरीयमिपुत्रौ
marīyamiputrau
मरीयमिपुत्राः
marīyamiputrāḥ
Vocative मरीयमिपुत्र
marīyamiputra
मरीयमिपुत्रौ
marīyamiputrau
मरीयमिपुत्राः
marīyamiputrāḥ
Accusative मरीयमिपुत्रम्
marīyamiputram
मरीयमिपुत्रौ
marīyamiputrau
मरीयमिपुत्रान्
marīyamiputrān
Instrumental मरीयमिपुत्रेण
marīyamiputreṇa
मरीयमिपुत्राभ्याम्
marīyamiputrābhyām
मरीयमिपुत्रैः
marīyamiputraiḥ
Dative मरीयमिपुत्राय
marīyamiputrāya
मरीयमिपुत्राभ्याम्
marīyamiputrābhyām
मरीयमिपुत्रेभ्यः
marīyamiputrebhyaḥ
Ablative मरीयमिपुत्रात्
marīyamiputrāt
मरीयमिपुत्राभ्याम्
marīyamiputrābhyām
मरीयमिपुत्रेभ्यः
marīyamiputrebhyaḥ
Genitive मरीयमिपुत्रस्य
marīyamiputrasya
मरीयमिपुत्रयोः
marīyamiputrayoḥ
मरीयमिपुत्राणाम्
marīyamiputrāṇām
Locative मरीयमिपुत्रे
marīyamiputre
मरीयमिपुत्रयोः
marīyamiputrayoḥ
मरीयमिपुत्रेषु
marīyamiputreṣu

Synonyms edit

References edit