मसीपात्र

Sanskrit edit

Alternative forms edit

Etymology edit

From मसी (masī, ink) +‎ पात्र (pātra, container).

Pronunciation edit

Noun edit

मसीपात्र (masīpātra) stemn

  1. (neologism) inkpot

Declension edit

Neuter a-stem declension of मसीपात्र (masīpātra)
Singular Dual Plural
Nominative मसीपात्रम्
masīpātram
मसीपात्रे
masīpātre
मसीपात्राणि / मसीपात्रा¹
masīpātrāṇi / masīpātrā¹
Vocative मसीपात्र
masīpātra
मसीपात्रे
masīpātre
मसीपात्राणि / मसीपात्रा¹
masīpātrāṇi / masīpātrā¹
Accusative मसीपात्रम्
masīpātram
मसीपात्रे
masīpātre
मसीपात्राणि / मसीपात्रा¹
masīpātrāṇi / masīpātrā¹
Instrumental मसीपात्रेण
masīpātreṇa
मसीपात्राभ्याम्
masīpātrābhyām
मसीपात्रैः / मसीपात्रेभिः¹
masīpātraiḥ / masīpātrebhiḥ¹
Dative मसीपात्राय
masīpātrāya
मसीपात्राभ्याम्
masīpātrābhyām
मसीपात्रेभ्यः
masīpātrebhyaḥ
Ablative मसीपात्रात्
masīpātrāt
मसीपात्राभ्याम्
masīpātrābhyām
मसीपात्रेभ्यः
masīpātrebhyaḥ
Genitive मसीपात्रस्य
masīpātrasya
मसीपात्रयोः
masīpātrayoḥ
मसीपात्राणाम्
masīpātrāṇām
Locative मसीपात्रे
masīpātre
मसीपात्रयोः
masīpātrayoḥ
मसीपात्रेषु
masīpātreṣu
Notes
  • ¹Vedic