Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *maȷ́ʰā́, from Proto-Indo-European *méǵh₂s. Cognate with Middle Persian ms (meh), Ancient Greek μέγας (mégas), Armenian մեծ (mec), Latin magnus, English much.

Pronunciation edit

Adjective edit

महत् (mahát) stem

  1. great, large, big, huge, ample, extensive, long, abundant
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.114.7:
      मा नो महान्तम् उत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् ।
      मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥
      mā no mahāntam uta mā no arbhakaṃ mā na ukṣantamuta mā na ukṣitam .
      mā no vadhīḥ pitaraṃ mota mātaraṃ mā naḥ priyāstanvo rudra rīriṣaḥ .
      O Rudra, harm not either great or small among us, harm not the growing boy, harm not the full-grown man.
      Slay not a sire among us, slay no mother here, and do not harm our own dear bodies, O Rudra.

Declension edit

Masculine at-stem declension of महत् (mahát)
Singular Dual Plural
Nominative महान्
mahā́n
महान्तौ / महान्ता
mahā́ntau / mahā́ntā
महान्तः
mahā́ntaḥ
Vocative महान्
máhān
महान्तौ / महान्ता
máhāntau / máhāntā
महान्तः
máhāntaḥ
Accusative महान्तम् / महत्
mahā́ntam / mahat
महान्तौ / महान्ता
mahā́ntau / mahā́ntā
महतः
mahatáḥ
Instrumental महता
mahatā́
महद्भ्याम्
mahádbhyām
महद्भिः
mahádbhiḥ
Dative महते
mahaté
महद्भ्याम्
mahádbhyām
महद्भ्यः
mahádbhyaḥ
Ablative महतः
mahatáḥ
महद्भ्याम्
mahádbhyām
महद्भ्यः
mahádbhyaḥ
Genitive महतः
mahatáḥ
महतोः
mahatóḥ
महताम्
mahatā́m
Locative महति
mahatí
महतोः
mahatóḥ
महत्सु
mahátsu
Feminine ī-stem declension of महती (mahatī́)
Singular Dual Plural
Nominative महती
mahatī́
महत्यौ / महती¹
mahatyaù / mahatī́¹
महत्यः / महतीः¹
mahatyàḥ / mahatī́ḥ¹
Vocative महति
máhati
महत्यौ / महती¹
máhatyau / máhatī¹
महत्यः / महतीः¹
máhatyaḥ / máhatīḥ¹
Accusative महतीम्
mahatī́m
महत्यौ / महती¹
mahatyaù / mahatī́¹
महतीः
mahatī́ḥ
Instrumental महत्या
mahatyā́
महतीभ्याम्
mahatī́bhyām
महतीभिः
mahatī́bhiḥ
Dative महत्यै
mahatyaí
महतीभ्याम्
mahatī́bhyām
महतीभ्यः
mahatī́bhyaḥ
Ablative महत्याः / महत्यै²
mahatyā́ḥ / mahatyaí²
महतीभ्याम्
mahatī́bhyām
महतीभ्यः
mahatī́bhyaḥ
Genitive महत्याः / महत्यै²
mahatyā́ḥ / mahatyaí²
महत्योः
mahatyóḥ
महतीनाम्
mahatī́nām
Locative महत्याम्
mahatyā́m
महत्योः
mahatyóḥ
महतीषु
mahatī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of महत् (mahát)
Singular Dual Plural
Nominative महत्
mahát
महन्ती
mahántī
महान्ति
mahā́nti
Vocative महत्
máhat
महन्ती
máhantī
महान्ति
máhānti
Accusative महत्
mahát
महन्ती
mahántī
महान्ति
mahā́nti
Instrumental महता
mahatā́
महद्भ्याम्
mahádbhyām
महद्भिः
mahádbhiḥ
Dative महते
mahaté
महद्भ्याम्
mahádbhyām
महद्भ्यः
mahádbhyaḥ
Ablative महतः
mahatáḥ
महद्भ्याम्
mahádbhyām
महद्भ्यः
mahádbhyaḥ
Genitive महतः
mahatáḥ
महतोः
mahatóḥ
महताम्
mahatā́m
Locative महति
mahatí
महतोः
mahatóḥ
महत्सु
mahátsu

महत् (mahat) is often used as m.acc.sg. in the epics.

Related terms edit

Descendants edit

  • Pali: mahant

References edit

  • Monier Williams (1899) “महत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 794/2.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 337-339