मातृभूमि

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of मातृ (mātṛ́, mother) +‎ भूमि (bhū́mi, land)

Pronunciation edit

Noun edit

मातृभूमि (mātṛ́bhū́mi) stemf

  1. motherland

Declension edit

Feminine i-stem declension of मातृभूमि (mātṛ́bhū́mi)
Singular Dual Plural
Nominative मातृभूमिः
mātṛ́bhū́miḥ
मातृभूमी
mātṛ́bhū́mī
मातृभूमयः
mātṛ́bhū́mayaḥ
Vocative मातृभूमे
mā́tṛbhūme
मातृभूमी
mā́tṛbhūmī
मातृभूमयः
mā́tṛbhūmayaḥ
Accusative मातृभूमिम्
mātṛ́bhū́mim
मातृभूमी
mātṛ́bhū́mī
मातृभूमीः
mātṛ́bhū́mīḥ
Instrumental मातृभूम्या / मातृभूमी¹
mātṛ́bhū́myā / mātṛ́bhū́mī¹
मातृभूमिभ्याम्
mātṛ́bhū́mibhyām
मातृभूमिभिः
mātṛ́bhū́mibhiḥ
Dative मातृभूमये / मातृभूम्यै² / मातृभूमी¹
mātṛ́bhū́maye / mātṛ́bhū́myai² / mātṛ́bhū́mī¹
मातृभूमिभ्याम्
mātṛ́bhū́mibhyām
मातृभूमिभ्यः
mātṛ́bhū́mibhyaḥ
Ablative मातृभूमेः / मातृभूम्याः² / मातृभूम्यै³
mātṛ́bhū́meḥ / mātṛ́bhū́myāḥ² / mātṛ́bhū́myai³
मातृभूमिभ्याम्
mātṛ́bhū́mibhyām
मातृभूमिभ्यः
mātṛ́bhū́mibhyaḥ
Genitive मातृभूमेः / मातृभूम्याः² / मातृभूम्यै³
mātṛ́bhū́meḥ / mātṛ́bhū́myāḥ² / mātṛ́bhū́myai³
मातृभूम्योः
mātṛ́bhū́myoḥ
मातृभूमीणाम्
mātṛ́bhū́mīṇām
Locative मातृभूमौ / मातृभूम्याम्² / मातृभूमा¹
mātṛ́bhū́mau / mātṛ́bhū́myām² / mātṛ́bhū́mā¹
मातृभूम्योः
mātṛ́bhū́myoḥ
मातृभूमिषु
mātṛ́bhū́miṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas