यवनधर्म

Sanskrit edit

Alternative scripts edit

Etymology edit

From यवन (yavana, Muslim) +‎ धर्म (dhárma, religion).

Pronunciation edit

Noun edit

यवनधर्म (yavanadharma) stemm

  1. (neologism) Islam
    Synonyms: इस्लामधर्म (islāmadharma), इस्लाम (islāma), मुस्लिमधर्म (muslimadharma)

Declension edit

Masculine a-stem declension of यवनधर्म (yavanadharma)
Singular Dual Plural
Nominative यवनधर्मः
yavanadharmaḥ
यवनधर्मौ / यवनधर्मा¹
yavanadharmau / yavanadharmā¹
यवनधर्माः / यवनधर्मासः¹
yavanadharmāḥ / yavanadharmāsaḥ¹
Vocative यवनधर्म
yavanadharma
यवनधर्मौ / यवनधर्मा¹
yavanadharmau / yavanadharmā¹
यवनधर्माः / यवनधर्मासः¹
yavanadharmāḥ / yavanadharmāsaḥ¹
Accusative यवनधर्मम्
yavanadharmam
यवनधर्मौ / यवनधर्मा¹
yavanadharmau / yavanadharmā¹
यवनधर्मान्
yavanadharmān
Instrumental यवनधर्मेण
yavanadharmeṇa
यवनधर्माभ्याम्
yavanadharmābhyām
यवनधर्मैः / यवनधर्मेभिः¹
yavanadharmaiḥ / yavanadharmebhiḥ¹
Dative यवनधर्माय
yavanadharmāya
यवनधर्माभ्याम्
yavanadharmābhyām
यवनधर्मेभ्यः
yavanadharmebhyaḥ
Ablative यवनधर्मात्
yavanadharmāt
यवनधर्माभ्याम्
yavanadharmābhyām
यवनधर्मेभ्यः
yavanadharmebhyaḥ
Genitive यवनधर्मस्य
yavanadharmasya
यवनधर्मयोः
yavanadharmayoḥ
यवनधर्माणाम्
yavanadharmāṇām
Locative यवनधर्मे
yavanadharme
यवनधर्मयोः
yavanadharmayoḥ
यवनधर्मेषु
yavanadharmeṣu
Notes
  • ¹Vedic