Sanskrit edit

Etymology edit

From *h₁yaǵ- (to sacrifice, worship).

Pronunciation edit

Noun edit

याग (yāga) stemm

  1. an offering , oblation , sacrifice
  2. any ceremony in which offerings or oblations are presented
  3. presentation , grant , bestowal

Declension edit

Masculine a-stem declension of याग (yāga)
Singular Dual Plural
Nominative यागः
yāgaḥ
यागौ / यागा¹
yāgau / yāgā¹
यागाः / यागासः¹
yāgāḥ / yāgāsaḥ¹
Vocative याग
yāga
यागौ / यागा¹
yāgau / yāgā¹
यागाः / यागासः¹
yāgāḥ / yāgāsaḥ¹
Accusative यागम्
yāgam
यागौ / यागा¹
yāgau / yāgā¹
यागान्
yāgān
Instrumental यागेन
yāgena
यागाभ्याम्
yāgābhyām
यागैः / यागेभिः¹
yāgaiḥ / yāgebhiḥ¹
Dative यागाय
yāgāya
यागाभ्याम्
yāgābhyām
यागेभ्यः
yāgebhyaḥ
Ablative यागात्
yāgāt
यागाभ्याम्
yāgābhyām
यागेभ्यः
yāgebhyaḥ
Genitive यागस्य
yāgasya
यागयोः
yāgayoḥ
यागानाम्
yāgānām
Locative यागे
yāge
यागयोः
yāgayoḥ
यागेषु
yāgeṣu
Notes
  • ¹Vedic