Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of यदु (yadu)

Pronunciation edit

Adjective edit

यादव (yādava) stem

  1. of or pertaining to Yadu

Noun edit

यादव (yādava) stemm

  1. a descendant of Yadu

Declension edit

Masculine a-stem declension of यादव (yādava)
Singular Dual Plural
Nominative यादवः
yādavaḥ
यादवौ / यादवा¹
yādavau / yādavā¹
यादवाः / यादवासः¹
yādavāḥ / yādavāsaḥ¹
Vocative यादव
yādava
यादवौ / यादवा¹
yādavau / yādavā¹
यादवाः / यादवासः¹
yādavāḥ / yādavāsaḥ¹
Accusative यादवम्
yādavam
यादवौ / यादवा¹
yādavau / yādavā¹
यादवान्
yādavān
Instrumental यादवेन
yādavena
यादवाभ्याम्
yādavābhyām
यादवैः / यादवेभिः¹
yādavaiḥ / yādavebhiḥ¹
Dative यादवाय
yādavāya
यादवाभ्याम्
yādavābhyām
यादवेभ्यः
yādavebhyaḥ
Ablative यादवात्
yādavāt
यादवाभ्याम्
yādavābhyām
यादवेभ्यः
yādavebhyaḥ
Genitive यादवस्य
yādavasya
यादवयोः
yādavayoḥ
यादवानाम्
yādavānām
Locative यादवे
yādave
यादवयोः
yādavayoḥ
यादवेषु
yādaveṣu
Notes
  • ¹Vedic