Pali edit

Alternative forms edit

Noun edit

योनी

  1. Devanagari script form of yonī, which is nominative/vocative/accusative plural of योनि (yoni, womb)

Sanskrit edit

Pronunciation edit

Noun edit

योनी (yonī) stemf

  1. Alternative spelling of योनि (yoni)

Declension edit

Feminine ī-stem declension of योनी (yónī)
Singular Dual Plural
Nominative योनी
yónī
योन्यौ / योनी¹
yónyau / yónī¹
योन्यः / योनीः¹
yónyaḥ / yónīḥ¹
Vocative योनि
yóni
योन्यौ / योनी¹
yónyau / yónī¹
योन्यः / योनीः¹
yónyaḥ / yónīḥ¹
Accusative योनीम्
yónīm
योन्यौ / योनी¹
yónyau / yónī¹
योनीः
yónīḥ
Instrumental योन्या
yónyā
योनीभ्याम्
yónībhyām
योनीभिः
yónībhiḥ
Dative योन्यै
yónyai
योनीभ्याम्
yónībhyām
योनीभ्यः
yónībhyaḥ
Ablative योन्याः / योन्यै²
yónyāḥ / yónyai²
योनीभ्याम्
yónībhyām
योनीभ्यः
yónībhyaḥ
Genitive योन्याः / योन्यै²
yónyāḥ / yónyai²
योन्योः
yónyoḥ
योनीनाम्
yónīnām
Locative योन्याम्
yónyām
योन्योः
yónyoḥ
योनीषु
yónīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas