रमजानमास

Sanskrit edit

Alternative scripts edit

Etymology edit

From रमजान (ramajāna, Ramadan) +‎ मास (mā́sa, month).

Pronunciation edit

Proper noun edit

रमजानमास (ramajānamāsa) stemm

  1. (New Sanskrit, neologism, Islam) Ramadan

Declension edit

Masculine a-stem declension of रमजानमास (ramajānamāsa)
Singular Dual Plural
Nominative रमजानमासः
ramajānamāsaḥ
रमजानमासौ
ramajānamāsau
रमजानमासाः
ramajānamāsāḥ
Vocative रमजानमास
ramajānamāsa
रमजानमासौ
ramajānamāsau
रमजानमासाः
ramajānamāsāḥ
Accusative रमजानमासम्
ramajānamāsam
रमजानमासौ
ramajānamāsau
रमजानमासान्
ramajānamāsān
Instrumental रमजानमासेन
ramajānamāsena
रमजानमासाभ्याम्
ramajānamāsābhyām
रमजानमासैः
ramajānamāsaiḥ
Dative रमजानमासाय
ramajānamāsāya
रमजानमासाभ्याम्
ramajānamāsābhyām
रमजानमासेभ्यः
ramajānamāsebhyaḥ
Ablative रमजानमासात्
ramajānamāsāt
रमजानमासाभ्याम्
ramajānamāsābhyām
रमजानमासेभ्यः
ramajānamāsebhyaḥ
Genitive रमजानमासस्य
ramajānamāsasya
रमजानमासयोः
ramajānamāsayoḥ
रमजानमासानाम्
ramajānamāsānām
Locative रमजानमासे
ramajānamāse
रमजानमासयोः
ramajānamāsayoḥ
रमजानमासेषु
ramajānamāseṣu