रुष्टि

Sanskrit edit

Etymology edit

From the root रुष् (ruṣ, to hurt).

Pronunciation edit

Noun edit

रुष्टि (ruṣṭi) stemf

  1. anger

Declension edit

Feminine i-stem declension of रुष्टि (ruṣṭi)
Singular Dual Plural
Nominative रुष्टिः
ruṣṭiḥ
रुष्टी
ruṣṭī
रुष्टयः
ruṣṭayaḥ
Vocative रुष्टे
ruṣṭe
रुष्टी
ruṣṭī
रुष्टयः
ruṣṭayaḥ
Accusative रुष्टिम्
ruṣṭim
रुष्टी
ruṣṭī
रुष्टीः
ruṣṭīḥ
Instrumental रुष्ट्या / रुष्टी¹
ruṣṭyā / ruṣṭī¹
रुष्टिभ्याम्
ruṣṭibhyām
रुष्टिभिः
ruṣṭibhiḥ
Dative रुष्टये / रुष्ट्यै² / रुष्टी¹
ruṣṭaye / ruṣṭyai² / ruṣṭī¹
रुष्टिभ्याम्
ruṣṭibhyām
रुष्टिभ्यः
ruṣṭibhyaḥ
Ablative रुष्टेः / रुष्ट्याः² / रुष्ट्यै³
ruṣṭeḥ / ruṣṭyāḥ² / ruṣṭyai³
रुष्टिभ्याम्
ruṣṭibhyām
रुष्टिभ्यः
ruṣṭibhyaḥ
Genitive रुष्टेः / रुष्ट्याः² / रुष्ट्यै³
ruṣṭeḥ / ruṣṭyāḥ² / ruṣṭyai³
रुष्ट्योः
ruṣṭyoḥ
रुष्टीनाम्
ruṣṭīnām
Locative रुष्टौ / रुष्ट्याम्² / रुष्टा¹
ruṣṭau / ruṣṭyām² / ruṣṭā¹
रुष्ट्योः
ruṣṭyoḥ
रुष्टिषु
ruṣṭiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants edit

  • Bengali: রুট (ruṭ)
  • Dhivehi: ރުޅި (ruḷi)
  • Hindustani: rūṭh

References edit